"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवेतात्वेता नि षीदतेन्द्रमभि परप्र गायत ।
सखाय सतोमवाहसःस्तोमवाहसः ॥१॥
पुरूतमं पुरूणामीशानं वार्याणामवार्याणाम्
इन्द्रं सोमे सचा सुते ॥२॥
स घा नो योग आ भुवत सभुवत्स राये स पुरन्ध्यामपुरंध्याम्
गमद वाजेभिरागमद्वाजेभिरा स नः ॥३॥
यस्य संस्थे न वर्ण्वतेवृण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥४॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥५॥
तवंत्वं सुतस्य पीतये सद्यो वर्द्धोवृद्धो अजायथाः ।
इन्द्र जयैष्ठ्यायज्यैष्ठ्याय सुक्रतो ॥६॥
तवात्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु परचेतसेप्रचेतसे ॥७॥
तवांत्वां सतोमास्तोमा अवीव्र्धन तवामुक्थाअवीवृधन्त्वामुक्था शतक्रतो ।
तवांत्वां वर्धन्तु नो गिरः ॥८॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणमसहस्रिणम्
यस्मिन विश्वानियस्मिन्विश्वानि पौंस्या ॥९॥
मा नो मर्ता अभि दरुहन तनूनामिन्द्रद्रुहन्तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधमवधम् ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५" इत्यस्माद् प्रतिप्राप्तम्