"ऋग्वेदः सूक्तं १.६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
युञ्जन्ति बरध्नमरुषंब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्तेरोचनारोचन्ते रोचना दिवि ॥१॥
 
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धर्ष्णूधृष्णू नर्वाहसानृवाहसा ॥२॥
केतुं कर्ण्वन्नकेतवेकृण्वन्नकेतवे पेशो मर्या अपेशसे ।
 
समुषद्भिरजायथाः ॥३॥
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे ।
आदह सवधामनुस्वधामनु पुनर्गर्भत्वमेरिरे ।
समुषद्भिरजायथाः ॥
दधाना नाम यज्ञियम् ॥४॥
 
आदह सवधामनु पुनर्गर्भत्वमेरिरे ।
दधाना नामयज्ञियम ॥
 
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ॥५॥
देवयन्तो यथा मतिमछामतिमच्छा विदद्वसुं गिरः ।
 
महामनूषत शरुतमश्रुतम् ॥६॥
देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
इन्द्रेण सं हि दर्क्षसेदृक्षसे संजग्मानो अबिभ्युषा ।
महामनूषत शरुतम ॥
मन्दू समानवर्चसा ॥७॥
 
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा ॥
 
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
गणैरिन्द्रस्य काम्यैः ॥८॥
 
अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
समस्मिन्नृञ्जते गिरः ॥९॥
समस्मिन्न्र्ञ्जते गिरः ॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महोवामहो वा रजसः ॥१०॥
 
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महोवा रजसः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६" इत्यस्माद् प्रतिप्राप्तम्