"ऋग्वेदः सूक्तं १.७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥१॥
इन्द्र इद धर्योःइद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
 
इन्द्रो वज्री हिरण्ययः ॥२॥
इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिविरोहयद्दिवि
इन्द्रो वज्रीहिरण्ययः ॥
वि गोभिरद्रिमैरयत् ॥३॥
 
इन्द्र वाजेषु नो.अवनोऽव सहस्रप्रधनेषु च ।
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि ।
उग्र उग्राभिरूतिभिः ॥४॥
वि गोभिरद्रिमैरयत ॥
 
इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥
 
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणम् ॥५॥
युजं वर्त्रेषु वज्रिणम ॥
स नो वर्षन्नमुंवृषन्नमुं चरुं सत्रादावन्नपा वर्धिवृधि
 
अस्मभ्यमप्रतिष्कुतः ॥६॥
स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि ।
तुञ्जे-तुञ्जेतुञ्जेतुञ्जे य उत्तरे सतोमास्तोमा इन्द्रस्य वज्रिणः ।
अस्मभ्यमप्रतिष्कुतः ॥
न विन्धे अस्य सुष्टुतिम् ॥७॥
 
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः ।
ईशानो अप्रतिष्कुतः ॥८॥
न विन्धेस्य सुष्टुतिम ॥
 
वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥
 
य एकश्चर्षणीनां वसूनामिरज्यति ।
इन्द्रः पञ्च कसितीनामक्षितीनाम् ॥९॥
इन्द्रं वो विश्वतस परिविश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥१०॥
 
इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७" इत्यस्माद् प्रतिप्राप्तम्