"ऋग्वेदः सूक्तं १.८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एन्द्र सानसिं रयिं सजित्वानं सदासहम |
वर्षिष्ठमूतये भर ||
 
नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै |
तवोतासो नयर्वता ||
 
इन्द्र तवोतास आ वयं वज्रं घना ददीमहि |
जयेम सं युधि सप्र्धः ||
 
वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम |
सासह्याम पर्तन्यतः ||
 
महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे |
दयौर्नप्रथिना शवः ||
 
समोहे वा य आशत नरस्तोकस्य सनितौ |
विप्रासो वा धियायवः ||
 
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते |
उर्वीरापो न काकुदः ||
 
एवा हयस्य सून्र्ता विरप्शी गोमती मही |
पक्वा शाखा न दाशुषे ||
 
एवा हि ते विभूतय ऊतय इन्द्र मावते |
सद्यश्चित सन्तिदाशुषे ||
 
एवा हयस्य काम्या सतोम उक्थं च शंस्या |
इन्द्राय सोमपीतये ||
 
* [[ऋग्वेद:]]
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८" इत्यस्माद् प्रतिप्राप्तम्