"ऋग्वेदः सूक्तं १.८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एन्द्र सानसिं रयिं सजित्वानं सदासहमसदासहम्
वर्षिष्ठमूतये भर ॥१॥
नि येन मुष्टिहत्यया नि वर्त्रावृत्रा रुणधामहै ।
 
त्वोतासो न्यर्वता ॥२॥
नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै ।
इन्द्र तवोतासत्वोतास आ वयं वज्रं घना ददीमहि ।
तवोतासो नयर्वता ॥
जयेम सं युधि सप्र्धःस्पृधः ॥३॥
 
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
इन्द्र तवोतास आ वयं वज्रं घना ददीमहि ।
सासह्याम पर्तन्यतःपृतन्यतः ॥४॥
जयेम सं युधि सप्र्धः ॥
महानिन्द्रःमहाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
 
द्यौर्न प्रथिना शवः ॥५॥
वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम ।
सासह्याम पर्तन्यतः ॥
 
महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
दयौर्नप्रथिना शवः ॥
 
समोहे वा य आशत नरस्तोकस्य सनितौ ।
विप्रासो वा धियायवः ॥६॥
 
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
उर्वीरापो न काकुदः ॥७॥
एवा हयस्यह्यस्य सून्र्तासूनृता विरप्शी गोमती मही ।
 
पक्वा शाखा न दाशुषे ॥८॥
एवा हयस्य सून्र्ता विरप्शी गोमती मही ।
पक्वा शाखा न दाशुषे ॥
 
एवा हि ते विभूतय ऊतय इन्द्र मावते ।
सद्यश्चित्सन्ति दाशुषे ॥९॥
सद्यश्चित सन्तिदाशुषे ॥
एवा हयस्यह्यस्य काम्या सतोमस्तोम उक्थं च शंस्या ।
इन्द्राय सोमपीतये ॥१०॥
 
एवा हयस्य काम्या सतोम उक्थं च शंस्या ।
इन्द्राय सोमपीतये ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८" इत्यस्माद् प्रतिप्राप्तम्