"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः |
महानभिष्टिरोजसा ||
 
एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने |
चक्रिं विश्वानि चक्रये ||
 
मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे |
सचैषुसवनेष्वा ||
 
अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत |
अजोषा वर्षभं पतिम ||
 
सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम |
असदित ते विभु परभु ||
 
अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः |
तुविद्युम्न यशस्वतः ||
 
सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत |
विश्वायुर्धेह्यक्षितम ||
 
अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम |
इन्द्र ता रथिनीरिषः ||
 
वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम |
होम गन्तारमूतये ||
 
सुते-सुते नयोकसे बर्हद बर्हत एदरिः |
इन्द्राय शूषमर्चति ||
 
* [[ऋग्वेद:]]
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९" इत्यस्माद् प्रतिप्राप्तम्