"रामायणम्/युद्धकाण्डम्/सर्गः २" इत्यस्य संस्करणे भेदः

No edit summary
 
<div class="verse">
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वितीयः सर्गः ॥६-२॥'''<BR><BR>
 
<div class="verse">
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।<BR>
<pre>
उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥<BR><BR>
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।<BR>
उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥<BR><BR>
 
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।<BR>
मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥<BR><BR>
 
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।<BR>
प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥<BR><BR>
 
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।<BR>
त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥<BR><BR>
 
सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।<BR>
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥<BR><BR>
 
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।<BR>
सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥<BR><BR>
 
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।<BR>
त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥<BR>
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।<BR><BR>
 
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।<BR><BR>
विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥<BR>
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।<BR><BR>
 
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।<BR><BR>
सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥<BR>
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।<BR><BR>
 
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।<BR><BR>
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥<BR>
हतम् च रावणम् उद्धे दर्शनादवधारय ।<BR><BR>
 
हतम् च रावणम् उद्धे दर्शनादवधारय ।<BR><BR>
अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥<BR>
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।<BR><BR>
 
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।<BR><BR>
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥<BR>
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।<BR>
इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥<BR><BR>
 
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।<BR>
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।<BR>
इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥<BR><BR>
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥<BR><BR>
 
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।<BR>
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।<BR>
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥<BR><BR>
तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥<BR><BR>
 
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।<BR>
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।<BR>
तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥<BR><BR>
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥<BR>
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।<BR><BR>
 
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।<BR>
तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥<BR>
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥<BR>
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।<BR><BR>
 
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।<BR><BR>
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥<BR>
तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥<BR>
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।<BR><BR>
 
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।<BR><BR>
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥<BR>
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥<BR>
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।<BR><BR>
 
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।<BR><BR>
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥<BR>
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥<BR>
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।<BR><BR>
 
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।<BR><BR>
लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥<BR>
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥<BR>
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।<BR><BR>
 
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।<BR><BR>
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥<BR>
लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥<BR>
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।<BR><BR>
 
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।<BR><BR>
इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥<BR>
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥<BR>
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।<BR><BR>
 
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।<BR><BR>
कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥<BR>
इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥<BR>
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।<BR><BR>
 
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।<BR><BR>
किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥<BR>
कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥<BR>
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ।<BR><BR>
 
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।<BR><BR>
किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥<BR>
 
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ।<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वितीयः सर्गः ॥६-२॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_२" इत्यस्माद् प्रतिप्राप्तम्