"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः |
<pre style="background: #ffffff; border: 0px; line-height: 150%; padding-left: 2em; margin: 0em;">
 
गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः |
बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे ॥
 
यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम |
तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति ॥
 
युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा |
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥
 
एहि सतोमानभि सवराभि गर्णीह्या रुव |
बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय ॥
 
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे |
शक्रो यथा सुतेषु णो रारणत सख्येषु च ॥
 
तमित सखित्व ईमहे तं राये तं सुवीर्ये |
स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥
 
सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः |
गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः ॥
 
नहि तवा रोदसी उभे रघायमाणमिन्वतः |
जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥
 
आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः |
इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम ॥
 
विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम |
वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम ॥
 
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब |
नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम ॥
 
परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः |
वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ॥
</pre>
 
* [[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्