"संस्कृत व्यवहार साहस्री" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९४:
* '''आं भोः ।''' = Yes, Dear, Sir.
* '''एवमेव''' = just
* '''अहं देवालयं/कार्यालयं/विपणिं गच्छामि''' = I am going to temple/office/market.
* '''किं चिराद् दर्शनं ?''' = What is the matter ? You are not seen these days.
 
* '''भवन्तं कुत्रापि दृष्टवान्दृष्टवान्।''' |= I remember to have seen you somewhere.
* '''भवान् सम्भाषणशिबिरं आगतवान् वा ?''' = Have you come to the conversation camp ?
 
"https://sa.wikisource.org/wiki/संस्कृत_व्यवहार_साहस्री" इत्यस्माद् प्रतिप्राप्तम्