"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
गायन्ति तवात्वा गायत्रिणो.अर्चन्त्यर्कमर्किणःगायत्रिणोऽर्चन्त्यर्कमर्किणः
बरह्माणस्त्वाब्रह्माणस्त्वा शतक्रत उद वंशमिवउद्वंशमिव येमिरे ॥१॥
यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।
 
तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजतिवृष्णिरेजति ॥२॥
यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम ।
युक्ष्वा हि केशिना हरी वर्षणावृषणा कक्ष्यप्रा ।
तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति ॥
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥३॥
 
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव ।
युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा ।
बरह्मब्रह्म च नो वसोसचेन्द्रवसो सचेन्द्र यज्ञं च वर्धय ॥४॥
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥
 
एहि सतोमानभि सवराभि गर्णीह्या रुव ।
बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय ॥
 
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
शक्रो यथा सुतेषु णो रारणत सख्येषुरारणत्सख्येषु॥५॥
तमित सखित्वतमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
 
स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥६॥
तमित सखित्व ईमहे तं राये तं सुवीर्ये ।
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः ।
स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥
गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥७॥
 
नहि तवात्वा रोदसी उभे रघायमाणमिन्वतःऋघायमाणमिन्वतः
सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः ।
जेषः सवर्वतीरपःस्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥८॥
गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः ॥
आश्रुत्कर्ण शरुधीश्रुधी हवं नू चिद दधिष्वचिद्दधिष्व मे गिरः ।
 
इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥९॥
नहि तवा रोदसी उभे रघायमाणमिन्वतः ।
विद्मा हि तवात्वा वर्षन्तमंवृषन्तमं वाजेषु हवनश्रुतमहवनश्रुतम्
जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥१०॥
 
आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः ।
इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम ॥
 
विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम ।
वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम ॥
 
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥११॥
नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम ॥
परि तवात्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वर्द्धायुमनुवृद्धायुमनु वर्द्धयोवृद्धयो जुष्टा भवन्तु जुष्टयः ॥१२॥
 
परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्