"ऋग्वेदः सूक्तं १.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निं दूतं वर्णीमहेवृणीमहे होतारं विश्ववेदसमविश्ववेदसम्
अस्य यज्ञस्य सुक्रतुमसुक्रतुम् ॥१॥
अग्निम-अग्निंअग्निमग्निं हवीमभिः सदा हवन्त विश्पतिमविश्पतिम्
 
हव्यवाहं पुरुप्रियम् ॥२॥
अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम ।
अग्ने देवानिहादेवाँ इहा वह जज्ञानो वर्क्तबर्हिषेवृक्तबर्हिषे
हव्यवाहं पुरुप्रियम ॥
असि होता न ईड्यः ॥३॥
 
तानुशतोताँ उशतो वि बोधय यदग्ने यासि दूत्यमदूत्यम्
अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे ।
देवैरा सत्सि बर्हिषि ॥४॥
असि होता न ईड्यः ॥
घर्ताहवनघृताहवन दीदिवः परतिप्रति षमष्म रिषतो दह ।
 
अग्ने तवंत्वं रक्षस्विनः ॥५॥
तानुशतो वि बोधय यदग्ने यासि दूत्यम ।
अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवाकविर्गृहपतिर्युवा
देवैरा सत्सि बर्हिषि ॥
हव्यवाड्जुह्वास्यः ॥६॥
 
कविमग्निमुप सतुहिस्तुहि सत्यधर्माणमध्वरे ।
घर्ताहवन दीदिवः परति षम रिषतो दह ।
देवममीवचातनम् ॥७॥
अग्ने तवं रक्षस्विनः ॥
 
अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा ।
हव्यवाड जुह्वास्यः ॥
 
कविमग्निमुप सतुहि सत्यधर्माणमध्वरे ।
देवममीवचातनम ॥
 
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
तस्य समस्म पराविताप्राविता भव ॥८॥
यो अग्निं देववीतये हविष्मानाविवासतिहविष्माँ आविवासति
तस्मै पावक मर्ळयमृळय ॥९॥
स नः पावक दीदिवोऽग्ने देवाँ इहा वह ।
उप यज्ञं हविश्च नः ॥१०॥
स न सतवानस्तवान आ भर गायत्रेण नवीयसा ।
रयिं वीरवतीमिषम् ॥११॥
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
इमं सतोमंस्तोमं जुषस्व नः ॥१२॥
 
यो अग्निं देववीतये हविष्मानाविवासति ।
तस्मै पावक मर्ळय ॥
 
स नः पावक दीदिवो.अग्ने देवानिहा वह ।
उप यज्ञं हविश्च नः ॥
 
स न सतवान आ भर गायत्रेण नवीयसा ।
रयिं वीरवतीमिषम ॥
 
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
इमं सतोमं जुषस्व नः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२" इत्यस्माद् प्रतिप्राप्तम्