"ऋग्वेदः सूक्तं १.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सुसमिद्धो न आ वह देवानग्नेदेवाँ अग्ने हविष्मते ।
होतः पावक यक्षि च ॥१॥
मधुमन्तं तनूनपाद यज्ञंतनूनपाद्यज्ञं देवेषु नः कवे ।
 
अद्या कर्णुहिकृणुहि वीतये ॥२॥
मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे ।
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
अद्या कर्णुहि वीतये ॥
मधुजिह्वं हविष्कृतम् ॥३॥
 
अग्ने सुखतमे रथे देवानीळितदेवाँ ईळित आ वह ।
नराशंसमिह परियमस्मिन यज्ञ उप हवये ।
असि होता मनुर्हितः ॥४॥
मधुजिह्वंहविष्क्र्तम ॥
स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
 
यत्रामृतस्य चक्षणम् ॥५॥
अग्ने सुखतमे रथे देवानीळित आ वह ।
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः ।
असि होता मनुर्हितः ॥
अद्या नूनं च यष्टवे ॥६॥
 
नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये ।
सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः ।
इदं नो बर्हिरासदे ॥७॥
यत्राम्र्तस्य चक्षणम ॥
ता सुजिह्वा उप हवयेह्वये होतारा दैव्या कवी ।
 
यज्ञं नो यक्षतामिमम् ॥८॥
वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः ।
अद्या नूनं च यष्टवे ॥
 
नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये ।
इदं नो बर्हिरासदे ॥
 
ता सुजिह्वा उप हवये होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमम ॥
 
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
बर्हिः सीदन्त्वस्रिधः ॥९॥
इह तवष्टारमग्रियंत्वष्टारमग्रियं विश्वरूपमुप हवयेह्वये
 
अस्माकमस्तु केवलः ॥१०॥
इह तवष्टारमग्रियं विश्वरूपमुप हवये ।
अव सर्जासृजा वनस्पते देव देवेभ्यो हविः ।
अस्माकमस्तुकेवलः ॥
परप्र दातुरस्तु चेतनमचेतनम् ॥११॥
 
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
अव सर्जा वनस्पते देव देवेभ्यो हविः ।
तत्र देवाँ उप ह्वये ॥१२॥
पर दातुरस्तु चेतनम ॥
 
सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे ।
तत्र देवानुप हवये ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३" इत्यस्माद् प्रतिप्राप्तम्