"ऋग्वेदः सूक्तं १.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये |
देवेभिर्याहि यक्षि च ||
 
आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः |
देवेभिरग्न आ गहि ||
 
इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम |
आदित्यान्मारुतं गणम ||
 
पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः |
दरप्सा मध्वश्चमूषदः ||
 
ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः |
हविष्मन्तोरंक्र्तः ||
 
घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः |
आ देवान सोमपीतये ||
 
तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि |
मध्वः सुजिह्व पायय ||
 
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया |
मधोरग्ने वषट्क्र्ति ||
 
आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः |
विप्रो होतेह वक्षति ||
 
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना |
पिबा मित्रस्य धामभिः ||
 
तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि |
सेमं नो अध्वरं यज ||
 
युक्ष्वा हयरुषी रथे हरितो देव रोहितः |
ताभिर्देवानिहा वह ||
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४" इत्यस्माद् प्रतिप्राप्तम्