"ऋग्वेदः सूक्तं १.१४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ४:
<pre>
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
देवेभिर्याहि यक्षि च ॥१॥
तवात्वा कण्वा अहूषत गर्णन्तिगृणन्ति विप्र ते धियः ।
 
देवेभिरग्न आ गहि ॥२॥
आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः ।
इन्द्रवायू बर्हस्पतिंबृहस्पतिं मित्राग्निं पूषणं भगमभगम्
देवेभिरग्न आ गहि ॥
आदित्यान्मारुतं गणमगणम् ॥३॥
 
परप्र वो भरियन्तभ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम ।
दरप्साद्रप्सा मध्वश्चमूषदः ॥४॥
आदित्यान्मारुतं गणम ॥
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
 
हविष्मन्तो अरंकृतः ॥५॥
पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः ।
घर्तप्र्ष्ठाघृतपृष्ठा मनोयुजो ये तवात्वा वहन्ति वह्नयः ।
दरप्सा मध्वश्चमूषदः ॥
आ देवान्सोमपीतये ॥६॥
 
तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि ।
ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः ।
मध्वः सुजिह्व पायय ॥७॥
हविष्मन्तोरंक्र्तः ॥
 
घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः ।
आ देवान सोमपीतये ॥
 
तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि ।
मध्वः सुजिह्व पायय ॥
 
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
मधोरग्ने वषट्क्र्तिवषट्कृति ॥८॥
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः ।
 
विप्रो होतेह वक्षति ॥९॥
आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः ।
विप्रो होतेह वक्षति ॥
 
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
पिबा मित्रस्य धामभिः ॥१०॥
तवंत्वं होता मनुर्हितो.अग्नेमनुर्हितोऽग्ने यज्ञेषु सीदसि ।
 
सेमं नो अध्वरं यज ॥११॥
तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि ।
युक्ष्वा हयरुषीह्यरुषी रथे हरितो देव रोहितः ।
सेमं नो अध्वरं यज ॥
ताभिर्देवाँ इहा वह ॥१२॥
 
युक्ष्वा हयरुषी रथे हरितो देव रोहितः ।
ताभिर्देवानिहा वह ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४" इत्यस्माद् प्रतिप्राप्तम्