"ऋग्वेदः सूक्तं १.१५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्र सोमं पिब रतुनाऋतुना तवात्वा विशन्त्विन्दवः ।
मत्सरासस्तदोकसः ॥१॥
मरुतः पिबत रतुनाऋतुना पोत्राद यज्ञंपोत्राद्यज्ञं पुनीतन ।
यूयं हि षठाष्ठा सुदानवः ॥२॥
अभि यज्ञं गर्णीहिगृणीहि नो गनावोग्नावो नेष्टः पिब रतुनाऋतुना
तवंहित्वं हि रत्नधा असि ॥३॥
अग्ने देवानिहादेवाँ इहा वह सादया योनिषु तरिषुत्रिषु
परि भूष पिब रतुनाऋतुना ॥४॥
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।
तवेद्धि सख्यमस्तृतम् ॥५॥
युवं दक्षं धर्तव्रतधृतव्रत मित्रावरुण दूळभमदूळभम्
रतुनाऋतुना यज्ञमाशाथे ॥६॥
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
यज्ञेषु देवमीळते ॥७॥
दरविणोदाद्रविणोदा ददातु नो वसूनि यानि शर्ण्विरेशृण्विरे
देवेषु ता वनामहे ॥८॥
दरविणोदाःद्रविणोदाः पिपीषति जुहोत परप्र च तिष्ठत ।
नेष्ट्रादृतुभिरिष्यत ॥९॥
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ।
अध समास्मा नो ददिर्भव ॥१०॥
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रतशुचिव्रता
रतुनाऋतुना यज्ञवाहसा ॥११॥
गार्हपत्येन सन्त्य रतुनाऋतुना यज्ञनीरसि ।
देवान्देवयते यज ॥१२॥
 
मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन ।
यूयं हि षठा सुदानवः ॥
 
अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना ।
तवंहि रत्नधा असि ॥
 
अग्ने देवानिहा वह सादया योनिषु तरिषु ।
परि भूष पिब रतुना ॥
 
बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु ।
तवेद धि सख्यमस्त्र्तम ॥
 
युवं दक्षं धर्तव्रत मित्रावरुण दूळभम ।
रतुना यज्ञमाशाथे ॥
 
दरविणोदा दरविणसो गरावहस्तासो अध्वरे ।
यज्ञेषु देवमीळते ॥
 
दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे ।
देवेषु ता वनामहे ॥
 
दरविणोदाः पिपीषति जुहोत पर च तिष्ठत ।
नेष्ट्राद रतुभिरिष्यत ॥
 
यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे ।
अध समा नो ददिर्भव ॥
 
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत ।
रतुना यज्ञवाहसा ॥
 
गार्हपत्येन सन्त्य रतुना यज्ञनीरसि ।
देवान देवयते यज ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५" इत्यस्माद् प्रतिप्राप्तम्