"ऋग्वेदः सूक्तं १.१८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सोमानं सवरणं कर्णुहि बरह्मणस पते |
कक्षीवन्तं याुशिजः ||
 
यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः |
स नः सिषक्तु यस्तुरः ||
 
मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य |
रक्षा णो बरह्मणस पते ||
 
स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः |
सोमो हिनोति मर्त्यम ||
 
तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम |
दक्षिणा पात्वंहसः ||
 
सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम |
सनिं मेधामयासिषम ||
 
यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन |
स धीनां योगमिन्वति ||
 
आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम |
होत्रा देवेषु गछति ||
 
नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम |
दिवो नसद्ममखसम ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८" इत्यस्माद् प्रतिप्राप्तम्