"रामायणम्/युद्धकाण्डम्/सर्गः ३" इत्यस्य संस्करणे भेदः

No edit summary
 
{{Yuddhakanda}}
पङ्क्तिः १:
{{Yuddhakanda}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे तृतीयः सर्गः ॥६-३॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे तृतीयः सर्गः ॥६-३॥'''
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।<BR>
प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥<BR><BR>
 
<div class="verse">
तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।<BR>
<pre>
सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥<BR><BR>
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।
प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥
 
तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।
कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।<BR>
सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥
ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥<BR><BR>
 
कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।
बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।<BR>
ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥
गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥<BR>
यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।<BR>
सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥<BR><BR>
 
बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।
श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।<BR>
गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥
वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥<BR><BR>
 
यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।
श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।<BR>
सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥
गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥<BR><BR>
 
श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।<BR>
वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥
पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥<BR>
विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।<BR>
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥<BR><BR>
 
श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।
प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।<BR>
गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥
महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥<BR><BR>
 
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।
दृढ बद्ध कवाटानि महापरिघवन्ति च ।<BR>
पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥<BR><BR>
 
विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।
तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।<BR>
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥
आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥<BR><BR>
 
प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।
द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।<BR>
महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥
शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥<BR><BR>
 
दृढ बद्ध कवाटानि महापरिघवन्ति च ।
सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।<BR>
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥
मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥<BR><BR>
 
तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।
सर्वतः च महाभीमाः शीत तोया महाशुभाः ।<BR>
आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥
अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥<BR><BR>
 
द्वारेषु तासाम्सम्स्कृता चत्वारःभीमाः सम्क्रमाःकाल परमआयस आयताःमयाः शिताः<BR>
शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥
यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥<BR><BR>
 
सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।
त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।<BR>
मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥
यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥<BR><BR>
 
सर्वतः च महाभीमाः शीत तोया महाशुभाः ।
एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।<BR>
अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥
काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥<BR><BR>
 
द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।
स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।<BR>
यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥
उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥<BR><BR>
 
त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।
लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।<BR>
यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥
न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥<BR><BR>
 
एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।
स्थिता पारे समुद्रस्य दूर पारस्य राघव ।<BR>
काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥
नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥<BR><BR>
 
स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।
शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।<BR>
उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥
वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥<BR><BR>
 
लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।
परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।<BR>
न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥
शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥<BR><BR>
 
स्थिता पारे समुद्रस्य दूर पारस्य राघव ।
अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।<BR>
नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥
शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥<BR><BR>
 
शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।
नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।<BR>
वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥
चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥<BR><BR>
 
परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।
प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।<BR>
शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥
चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥<BR><BR>
 
न्यर्बुदम्अयुतम् रक्षसाम् अत्र उत्तरपश्चिम द्वारम् आश्रितम् ।<BR>
शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥
रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥<BR><BR>
 
शतम्नियुतम् शतरक्षसाम् सहस्राणाम्अत्र मध्यमम्दक्षिण गुल्मम्द्वारम् आश्रितम् ।<BR>
चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥
यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥<BR><BR>
 
प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।
ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।<BR>
चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥
दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥<BR>
बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।<BR><BR>
 
न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।
येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥<BR>
रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥
हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।<BR><BR>
 
शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥<BR>
यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥
नीलः सेना पतिः चैव बल शेषेण किम् तव ।<BR>
प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥<BR>
सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।<BR>
सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥<BR><BR>
 
ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।<BR>
दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥<BR><BR>
 
बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।
येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥
 
हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥
 
नीलः सेना पतिः चैव बल शेषेण किम् तव ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे तृतीयः सर्गः ॥६-३॥'''<BR><BR>
प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥
 
सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।
सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥
 
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे तृतीयः सर्गः ॥६-३॥'''
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_३" इत्यस्माद् प्रतिप्राप्तम्