"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
अयं देवाय जन्मने सतोमो विप्रेभिरासया |
अकारि रत्नधातमः ||
 
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी |
शमीभिर्यज्ञमाशत ||
 
तक्षन नासत्याभ्यां परिज्मानं सुखं रथम |
तक्षन धेनुं सबर्दुघाम ||
 
युवाना पितरा पुनः सत्यमन्त्रा रजूयवः |
रभवो विष्ट्यक्रत ||
 
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता |
आदित्येभिश्च राजभिः ||
 
उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम |
अकर्तचतुरः पुनः ||
 
ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते |
एकम-एकंसुशस्तिभिः ||
 
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
भागं देवेषु यज्ञियम ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२०" इत्यस्माद् प्रतिप्राप्तम्