"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयं देवाय जन्मने सतोमोस्तोमो विप्रेभिरासया ।
अकारि रत्नधातमः ॥१॥
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥२॥
तक्षन नासत्याभ्यांतक्षन्नासत्याभ्यां परिज्मानं सुखं रथमरथम्
तक्षन्धेनुं सबर्दुघाम् ॥३॥
युवाना पितरा पुनः सत्यमन्त्रा रजूयवःऋजूयवः
रभवोऋभवो विष्ट्यक्रत ॥४॥
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
आदित्येभिश्च राजभिः ॥५॥
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
अकर्त चतुरः पुनः ॥६॥
ते नो रत्नानि धत्तन तरिरात्रिरा साप्तानि सुन्वते ।
एकमेकं सुशस्तिभिः ॥७॥
अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
भागं देवेषु यज्ञियमयज्ञियम् ॥८॥
 
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥
 
तक्षन नासत्याभ्यां परिज्मानं सुखं रथम ।
तक्षन धेनुं सबर्दुघाम ॥
 
युवाना पितरा पुनः सत्यमन्त्रा रजूयवः ।
रभवो विष्ट्यक्रत ॥
 
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
आदित्येभिश्च राजभिः ॥
 
उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम ।
अकर्तचतुरः पुनः ॥
 
ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते ।
एकम-एकंसुशस्तिभिः ॥
 
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया ।
भागं देवेषु यज्ञियम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२०" इत्यस्माद् प्रतिप्राप्तम्