"ऋग्वेदः सूक्तं १.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि |
ता सोमं सोमपातमा ||
 
ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः |
ता गायत्रेषु गायत ||
 
ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे |
सोमपा सोमपीतये ||
 
उग्रा सन्ता हवामह उपेदं सवनं सुतम |
इन्द्राग्नी एह गछताम ||
 
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम |
अप्रजाःसन्त्वत्रिणः ||
 
तेन सत्येन जाग्र्तमधि परचेतुने पदे |
इन्द्राग्नी शर्म यछतम ||
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२१" इत्यस्माद् प्रतिप्राप्तम्