"ऋग्वेदः सूक्तं १.२१" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इहेन्द्राग्नी उप हवयेह्वये तयोरित सतोममुश्मसितयोरित्स्तोममुश्मसि
ता सोमं सोमपातमा ॥१॥
ता यज्ञेषु परप्र शंसतेन्द्राग्नी शुम्भता नरः ।
ता गायत्रेषु गायत ॥२॥
ता मित्रस्य परशस्तयप्रशस्तय इन्द्राग्नी ता हवामहे ।
सोमपा सोमपीतये ॥३॥
उग्रा सन्ता हवामह उपेदं सवनं सुतमसुतम्
इन्द्राग्नी एह गछताम ॥गच्छताम् ॥४॥
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतमउब्जतम्
अप्रजाः सन्त्वत्रिणः ॥५॥
तेन सत्येन जाग्र्तमधिजागृतमधि परचेतुनेप्रचेतुने पदे ।
इन्द्राग्नी शर्म यछतमयच्छतम् ॥६॥
 
ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः ।
ता गायत्रेषु गायत ॥
 
ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे ।
सोमपा सोमपीतये ॥
 
उग्रा सन्ता हवामह उपेदं सवनं सुतम ।
इन्द्राग्नी एह गछताम ॥
 
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम ।
अप्रजाःसन्त्वत्रिणः ॥
 
तेन सत्येन जाग्र्तमधि परचेतुने पदे ।
इन्द्राग्नी शर्म यछतम ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२१" इत्यस्माद् प्रतिप्राप्तम्