"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Yannf : replace
पङ्क्तिः १:
परातर्युजा वि बोधयाश्विनावेह गछताम |
अस्य सोमस्य पीतये ||
 
या सुरथा रथीतमोभा देवा दिविस्प्र्शा |
अश्विना ता हवामहे ||
 
या वां कशा मधुमत्यश्विना सून्र्तावती |
तया यज्ञं मिमिक्षतम ||
 
नहि वामस्ति दूरके यत्रा रथेन गछथः |
अश्विना सोमिनो गर्हम ||
 
हिरण्यपाणिमूतये सवितारमुप हवये |
स चेत्ता देवतापदम ||
 
अपां नपातमवसे सवितारमुप सतुहि |
तस्य वरतान्युश्मसि ||
 
विभक्तारं हवामहे वसोश्चित्रस्य राधसः |
सवितारंन्र्चक्षसम ||
 
सखाय आ नि षीदत सविता सतोम्यो नु नः |
दाता राधांसि शुम्भति ||
 
अग्ने पत्नीरिहा वह देवानामुशतीरुप |
तवष्टारं सोमपीतये ||
 
आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम |
वरूत्रीं धिषणां वह ||
 
अभी नो देवीरवसा महः शर्मणा नर्पत्नीः |
अछिन्नपत्राः सचन्ताम ||
 
इहेन्द्राणीमुप हवये वरुणानीं सवस्तये |
अग्नायीं सोमपीतये ||
 
मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम |
पिप्र्तां नो भरीमभिः ||
 
तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः |
गन्धर्वस्य धरुवे पदे ||
 
सयोना पर्थिवि भवान्र्क्षरा निवेशनी |
यछा नः शर्म सप्रथः ||
 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे |
पर्थिव्याः सप्तधामभिः ||
 
इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम |
समूळ्हमस्य पांसुरे ||
 
तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः |
अतो धर्माणि धारयन ||
 
विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे |
इन्द्रस्य युज्यः सखा ||
 
तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुराततम ||
 
तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते |
विष्णोर्यत परमं पदम ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्