"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परातर्युजाप्रातर्युजा वि बोधयाश्विनावेह गछतामगच्छताम्
अस्य सोमस्य पीतये ॥१॥
या सुरथा रथीतमोभा देवा दिविस्प्र्शादिविस्पृशा
अश्विना ता हवामहे ॥२॥
या वां कशा मधुमत्यश्विना सून्र्तावतीसूनृतावती
तया यज्ञं मिमिक्षतम ॥मिमिक्षतम् ॥३॥
नहि वामस्ति दूरके यत्रा रथेन गछथःगच्छथः
अश्विना सोमिनो गर्हम ॥गृहम् ॥४॥
हिरण्यपाणिमूतये सवितारमुप हवयेह्वये
स चेत्ता देवता पदम् ॥५॥
अपां नपातमवसे सवितारमुप सतुहिस्तुहि
तस्य व्रतान्युश्मसि ॥६॥
विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
सवितारं नृचक्षसम् ॥७॥
सखाय आ नि षीदत सविता सतोम्योस्तोम्यो नु नः ।
दाता राधांसि शुम्भति ॥८॥
अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
तवष्टारंत्वष्टारं सोमपीतये ॥९॥
गनाग्ना अग्न इहावसे होत्रां यविष्ठ भारतीमभारतीम्
वरूत्रीं धिषणां वह ॥१०॥
अभीअभि नो देवीरवसा महः शर्मणा नर्पत्नीःनृपत्नीः
अच्छिन्नपत्राः सचन्ताम् ॥११॥
इहेन्द्राणीमुप हवयेह्वये वरुणानीं सवस्तयेस्वस्तये
अग्नायीं सोमपीतये ॥१२॥
मही दयौःद्यौः पर्थिवीपृथिवी च न इमं यज्ञं मिमिक्षताममिमिक्षताम्
पिप्र्तांपिपृतां नो भरीमभिः ॥१३॥
तयोरिद घर्तवत पयोतयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः ।
गन्धर्वस्य धरुवेध्रुवे पदे ॥१४॥
स्योना पृथिवि भवानृक्षरा निवेशनी ।
यछायच्छा नः शर्म सप्रथः ॥१५॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पृथिव्याः सप्त धामभिः ॥१६॥
इदं विष्णुर्वि चक्रमे तरेधात्रेधा नि दधे पदमपदम्
समूळ्हमस्य पांसुरे ॥१७॥
तरीणित्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन ॥धारयन् ॥१८॥
विष्णोः कर्माणि पश्यत यतो वरतानिव्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥१९॥
तद विष्णोःतद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥२०॥
तद विप्रासोतद्विप्रासो विपन्यवो जाग्र्वांसःजागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदम् ॥२१॥
 
या सुरथा रथीतमोभा देवा दिविस्प्र्शा ।
अश्विना ता हवामहे ॥
 
या वां कशा मधुमत्यश्विना सून्र्तावती ।
तया यज्ञं मिमिक्षतम ॥
 
नहि वामस्ति दूरके यत्रा रथेन गछथः ।
अश्विना सोमिनो गर्हम ॥
 
हिरण्यपाणिमूतये सवितारमुप हवये ।
स चेत्ता देवतापदम ॥
 
अपां नपातमवसे सवितारमुप सतुहि ।
तस्य वरतान्युश्मसि ॥
 
विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
सवितारंन्र्चक्षसम ॥
 
सखाय आ नि षीदत सविता सतोम्यो नु नः ।
दाता राधांसि शुम्भति ॥
 
अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
तवष्टारं सोमपीतये ॥
 
आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम ।
वरूत्रीं धिषणां वह ॥
 
अभी नो देवीरवसा महः शर्मणा नर्पत्नीः ।
अछिन्नपत्राः सचन्ताम ॥
 
इहेन्द्राणीमुप हवये वरुणानीं सवस्तये ।
अग्नायीं सोमपीतये ॥
 
मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम ।
पिप्र्तां नो भरीमभिः ॥
 
तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः ।
गन्धर्वस्य धरुवे पदे ॥
 
सयोना पर्थिवि भवान्र्क्षरा निवेशनी ।
यछा नः शर्म सप्रथः ॥
 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पर्थिव्याः सप्तधामभिः ॥
 
इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम ।
समूळ्हमस्य पांसुरे ॥
 
तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन ॥
 
विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥
 
तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम ॥
 
तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते ।
विष्णोर्यत परमं पदम ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्