"ऋग्वेदः सूक्तं १.२३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे |
वायो तान परस्थितान पिब ॥
 
उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे |
अस्य सोमस्य पीतये ॥
 
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये |
सहस्राक्षा धियस पती ॥
 
मित्रं वयं हवामहे वरुणं सोमपीतये |
जज्ञाना पूतदक्षसा ॥
 
रतेन याव रताव्र्धाव रतस्य जयोतिषस पती |
ता मित्रावरुणा हुवे ॥
 
वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः |
करतां नः सुराधसः ॥
 
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये |
सजूर्गणेन तरिम्पतु ॥
 
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः |
विश्वे मम शरुता हवम ॥
 
हत वर्त्रं सुदानव इन्द्रेण सहसा युजा |
मा नो दुःशंस ईशत ॥
 
विश्वान देवान हवामहे मरुतः सोमपीतये |
उग्रा हि पर्श्निमातरः ॥
 
जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया |
यच्छुभं याथना नरः ॥
 
हस्काराद विद्युतस पर्यतो जाता अवन्तु नः |
मरुतो मर्ळयन्तु नः ॥
 
आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः |
आजा नष्टं यथा पशुम ॥
 
पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम |
अविन्दच्चित्रबर्हिषम ॥
 
उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत |
गोभिर्यवं न चर्क्र्षत ॥
 
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम |
पर्ञ्चतीर्मधुना पयः ॥
 
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह |
ता नो हिन्वन्त्वध्वरम ॥
 
अपो देवीरुप हवये यत्र गावः पिबन्ति नः |
सिन्दुभ्यः कर्त्वं हविः ॥
 
अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये |
देवाभवत वाजिनः ॥
 
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥
 
आपः पर्णीत भेषजं वरूथं तन्वे मम |
जयोक च सूर्यं दर्शे ॥
 
इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम ॥
 
आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा ॥
 
सं माग्ने वर्चसा सर्ज सं परजया समायुषा |
विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२३" इत्यस्माद् प्रतिप्राप्तम्