"ऋग्वेदः सूक्तं १.२३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
वायो तान्प्रस्थितान्पिब ॥१॥
वायो तान परस्थितान पिब ॥
उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
अस्य सोमस्य पीतये ॥२॥
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
सहस्राक्षा धियस्पती ॥३॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
जज्ञाना पूतदक्षसा ॥४॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
ता मित्रावरुणा हुवे ॥५॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ॥६॥
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
सजूर्गणेन तृम्पतु ॥७॥
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥८॥
हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
मा नो दुःशंस ईशत ॥९॥
विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
उग्रा हि पृश्निमातरः ॥१०॥
जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
यच्छुभं याथना नरः ॥११॥
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
मरुतो मृळयन्तु नः ॥१२॥
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
आजा नष्टं यथा पशुम् ॥१३॥
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
अविन्दच्चित्रबर्हिषम् ॥१४॥
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् ।
गोभिर्यवं न चर्कृषत् ॥१५॥
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ॥१६॥
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
ता नो हिन्वन्त्वध्वरम् ॥१७॥
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥१८॥
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
देवा भवत वाजिनः ॥१९॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥२०॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक्च सूर्यं दृशे ॥२१॥
इदमापः प्र वहत यत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥२२॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥२३॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२४॥
 
उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे ।
अस्य सोमस्य पीतये ॥
 
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
सहस्राक्षा धियस पती ॥
 
मित्रं वयं हवामहे वरुणं सोमपीतये ।
जज्ञाना पूतदक्षसा ॥
 
रतेन याव रताव्र्धाव रतस्य जयोतिषस पती ।
ता मित्रावरुणा हुवे ॥
 
वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ॥
 
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
सजूर्गणेन तरिम्पतु ॥
 
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम शरुता हवम ॥
 
हत वर्त्रं सुदानव इन्द्रेण सहसा युजा ।
मा नो दुःशंस ईशत ॥
 
विश्वान देवान हवामहे मरुतः सोमपीतये ।
उग्रा हि पर्श्निमातरः ॥
 
जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया ।
यच्छुभं याथना नरः ॥
 
हस्काराद विद्युतस पर्यतो जाता अवन्तु नः ।
मरुतो मर्ळयन्तु नः ॥
 
आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः ।
आजा नष्टं यथा पशुम ॥
 
पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम ।
अविन्दच्चित्रबर्हिषम ॥
 
उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत ।
गोभिर्यवं न चर्क्र्षत ॥
 
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम ।
पर्ञ्चतीर्मधुना पयः ॥
 
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
ता नो हिन्वन्त्वध्वरम ॥
 
अपो देवीरुप हवये यत्र गावः पिबन्ति नः ।
सिन्दुभ्यः कर्त्वं हविः ॥
 
अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये ।
देवाभवत वाजिनः ॥
 
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥
 
आपः पर्णीत भेषजं वरूथं तन्वे मम ।
जयोक च सूर्यं दर्शे ॥
 
इदमापः पर वहत यत किं च दुरितं मयि ।
यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम ॥
 
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा ॥
 
सं माग्ने वर्चसा सर्ज सं परजया समायुषा ।
विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२३" इत्यस्माद् प्रतिप्राप्तम्