"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Yannf : replace
पङ्क्तिः १:
कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम |
को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ||
 
अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम |
स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ||
 
अभि तवा देव सवितरीशानं वार्याणाम |
सदावन भागमीमहे ||
 
यश्चिद धि त इत्था भगः शशमानः पुरा निदः |
अद्वेषो हस्तयोर्दधे ||
 
भगभक्तस्य ते वयमुदशेम तवावसा |
मूर्धानं राय आरभे ||
 
नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः |
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम ||
 
अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः |
नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः ||
 
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ |
अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित ||
 
शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु |
बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत ||
 
अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः |
अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति ||
 
तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः |
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः ||
 
तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे |
शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु ||
 
शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः |
अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान ||
 
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः |
कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि ||
 
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय |
अथा वयमादित्य वरते तवानागसो अदितये सयाम ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्