"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम |
को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ॥
 
अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम |
स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ॥
 
अभि तवा देव सवितरीशानं वार्याणाम |
सदावन भागमीमहे ॥
 
यश्चिद धि त इत्था भगः शशमानः पुरा निदः |
अद्वेषो हस्तयोर्दधे ॥
 
भगभक्तस्य ते वयमुदशेम तवावसा |
मूर्धानं राय आरभे ॥
 
नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः |
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम ॥
 
अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः |
नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः ॥
 
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ |
अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित ॥
 
शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु |
बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत ॥
 
अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः |
अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति ॥
 
तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः |
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः ॥
 
तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे |
शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु ॥
 
शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः |
अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान ॥
 
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः |
कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि ॥
 
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय |
अथा वयमादित्य वरते तवानागसो अदितये सयाम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्