"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १९:
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः |
चनो धाः सहसो यहो ||
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२६" इत्यस्माद् प्रतिप्राप्तम्