"ऋग्वेदः सूक्तं १.२७" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) Yannf : replace
पङ्क्तिः १:
अश्वं न तवा वारवन्तं वन्दध्या अग्निं नमोभिः |
सम्राजन्तमध्वराणाम ||
 
स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः |
मीढ्वानस्माकं बभूयात ||
 
स नो दूराच्चासाच्च नि मर्त्यादघायोः |
पाहि सदमिद विश्वायुः ||
 
इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम |
अग्ने देवेषु पर वोचः ||
 
आ नो भज परमेष्वा वाजेषु मध्यमेषु |
शिक्षा वस्वोन्तमस्य ||
 
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ |
सद्यो दाशुषे कषरसि ||
 
यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः |
स यन्ताशश्वतीरिषः ||
 
नकिरस्य सहन्त्य पर्येता कयस्य चित |
वाजो अस्ति शरवाय्यः ||
 
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता |
विप्रेभिरस्तु सनिता ||
 
जराबोध तद विविड्ढि विशे-विशे यज्ञियाय |
सतोमं रुद्राय दर्शीकम ||
 
स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः |
धिये वाजाय हिन्वतु ||
 
स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः |
उक्थैरग्निर्ब्र्हद्भानुः ||
 
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः |
यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२७" इत्यस्माद् प्रतिप्राप्तम्