"ऋग्वेदः सूक्तं १.२७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अश्वं न तवात्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तमध्वराणाम् ॥१॥
सम्राजन्तमध्वराणाम ॥
स घा नः सूनुः शवसा पर्थुप्रगामापृथुप्रगामा सुशेवः ।
मीढ्वाँ अस्माकं बभूयात् ॥२॥
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
पाहि सदमिद्विश्वायुः ॥३॥
इममू षु तवमस्माकंत्वमस्माकं सनिं गायत्रं नव्यांसमनव्यांसम्
अग्ने देवेषु परप्र वोचः ॥४॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
शिक्षा वस्वो अन्तमस्य ॥५॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
सद्यो दाशुषे कषरसि ॥क्षरसि ॥६॥
यमग्ने पर्त्सुपृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीरिषः ॥७॥
नकिरस्य सहन्त्य पर्येता कयस्य चितचित्
वाजो अस्ति शरवाय्यः ॥श्रवाय्यः ॥८॥
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
विप्रेभिरस्तु सनिता ॥९॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकम् ॥१०॥
स नो महाननिमानोमहाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
धिये वाजाय हिन्वतु ॥११॥
रेवानिवरेवाँ इव विश्पतिर्दैव्यः केतुः शर्णोतुशृणोतु नः ।
उक्थैरग्निर्बृहद्भानुः ॥१२॥
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान यदिदेवान्यदि शक्नवाम मा जयायसःज्यायसः शंसमा वर्क्षिवृक्षि देवाः ॥१३॥
 
स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः ।
मीढ्वानस्माकं बभूयात ॥
 
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
पाहि सदमिद विश्वायुः ॥
 
इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम ।
अग्ने देवेषु पर वोचः ॥
 
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
शिक्षा वस्वोन्तमस्य ॥
 
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
सद्यो दाशुषे कषरसि ॥
 
यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः ।
स यन्ताशश्वतीरिषः ॥
 
नकिरस्य सहन्त्य पर्येता कयस्य चित ।
वाजो अस्ति शरवाय्यः ॥
 
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
विप्रेभिरस्तु सनिता ॥
 
जराबोध तद विविड्ढि विशे-विशे यज्ञियाय ।
सतोमं रुद्राय दर्शीकम ॥
 
स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः ।
धिये वाजाय हिन्वतु ॥
 
स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः ।
उक्थैरग्निर्ब्र्हद्भानुः ॥
 
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२७" इत्यस्माद् प्रतिप्राप्तम्