"ऋग्वेदः सूक्तं १.२८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यत्र गरावाग्रावा पर्थुबुध्नपृथुबुध्न ऊर्ध्वो भवति सोतवे ।
उलूखलसुतानामवेद विन्द्रउलूखलसुतानामवेद्विन्द्र जल्गुलः ॥१॥
यत्र दवाविवद्वाविव जघनाधिषवण्या कर्ताकृता
उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥२॥
यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥३॥
यत्र मन्थां विबध्नते रश्मीन यमितवारश्मीन्यमितवा इव ।
उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥४॥
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
इह दयुमत्तमंद्युमत्तमं वद यजतामिवजयतामिव दुन्दुभिः ॥५॥
उत समस्म ते वनस्पते वातो वि वात्यग्रमितवात्यग्रमित्
अथो इन्द्राय पातवे सुनु सोममुलूखल ॥६॥
आयजी वाजसातमा ता हयुच्चाह्युच्चा विजर्भ्र्तःविजर्भृतः
हरी इवान्धांसि बप्सता ॥७॥
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः ।
इन्द्राय मधुमत्सुतम् ॥८॥
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्जसृज
नि धेहि गोरधि तवचित्वचि ॥९॥
 
यत्र दवाविव जघनाधिषवण्या कर्ता ।
उलू... ॥
 
यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
उलू... ॥
 
यत्र मन्थां विबध्नते रश्मीन यमितवा इव ।
उलू... ॥
 
यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे ।
इह दयुमत्तमं वद यजतामिव दुन्दुभिः ॥
 
उत सम ते वनस्पते वातो वि वात्यग्रमित ।
अथो इन्द्राय पातवे सुनु सोममुलूखल ॥
 
आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः ।
हरी इवान्धांसि बप्सता ॥
 
ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः ।
इन्द्राय मधुमत सुतम ॥
 
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज ।
नि धेहि गोरधि तवचि ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२८" इत्यस्माद् प्रतिप्राप्तम्