"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Yannf : replace
पङ्क्तिः १:
आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम |
मंहिष्ठं सिञ्च इन्दुभिः ||
 
शतं वा यः शुचीनां सहस्रं वा समाशिराम |
एदु निम्नं न रीयते ||
 
सं यन मदाय शुष्मिण एना हयस्योदरे |
समुद्रो न वयचो दधे ||
 
अयमु ते समतसि कपोत इव गर्भधिम |
वचस्तच्चिन न ओहसे ||
 
सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते |
विभूतिरस्तुसून्र्ता ||
 
ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो |
समन्येषु बरवावहै ||
 
योगे-योगे तवस्तरं वाजे-वाजे हवामहे |
सखाय इन्द्रमूतये ||
 
आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः |
वाजेभिरुप नो हवम ||
 
अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम |
यं ते पूर्वं पिता हुवे ||
 
तं तवा वयं विश्ववारा शास्महे पुरुहूत |
सखे वसो जरित्र्भ्यः ||
 
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम |
सखे वज्रिन सखीनाम ||
 
तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु |
यथा त उश्मसीष्टये ||
 
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः |
कषुमन्तो याभिर्मदेम ||
 
आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः |
रणोरक्षं न चक्र्योह ||
 
आ यद दुवः शतक्रतवा कामं जरितॄणाम |
रणोरक्षं न शचीभिः ||
 
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि |
स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात ||
 
आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत ||
समानयोजनो हि वां रथो दस्रावमर्त्यः |
 
समुद्रे अश्विनेयते ||
वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः |
 
परि दयामन्यदीयते ||
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये |
 
कं नक्षसे विभावरि ||
वयं हि ते अमन्मह्यान्तादा पराकात |
 
अश्वे न चित्रे अरुषि ||
तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः |
 
अस्मे रयिं निधारय ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्