"रामायणम्/अयोध्याकाण्डम्/सर्गः १४" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः १३|सर्गः १३]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः १५|सर्गः १५]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''<BR><BR>
विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥
 
पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।
पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।<BR>
शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥
विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥<BR><BR>
 
आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः ।
पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।<BR>
सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥
शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥<BR><BR>
 
सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।
आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः ।<BR>
प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥
सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥<BR><BR>
 
तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।
सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।<BR>
याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥
प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥<BR><BR>
 
सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।
तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।<BR>
सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥
याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥<BR><BR>
 
स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।
सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।<BR>
सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥
सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥<BR><BR>
 
सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।
स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।<BR>
सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥
सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥<BR><BR>
 
धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।
सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।<BR>
प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥
सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥<BR><BR>
 
समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।
धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।<BR>
अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥
प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥<BR><BR>
 
एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।
समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।<BR>
न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥
अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥<BR><BR>
 
उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।
एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।<BR>
स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥
न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥<BR><BR>
 
विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।
उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।<BR>
क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥
स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥<BR><BR>
 
यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।
विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।<BR>
तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥
क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥<BR><BR>
 
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।
यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।<BR>
अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥
तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥<BR><BR>
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।
 
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।<BR>
त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।
अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥<BR>
व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।<BR><BR>
 
न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥<BR>
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥
त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।<BR>
व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥<BR><BR>
 
तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।
न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।<BR>
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥<BR><BR>
 
ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।
तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।<BR>
उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥<BR><BR>
 
किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।
ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।<BR>
आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥
उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥<BR><BR>
 
स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।
किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।<BR>
निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥
आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥<BR><BR>
 
स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।
स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।<BR>
राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥
निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥<BR><BR>
 
धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।
स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।<BR>
ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥
राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥<BR><BR>
 
ततः प्रभातां र्जनीमुदिते च दिवाकरे ।
धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।<BR>
पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥
ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥<BR><BR>
वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।
उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥
 
सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।
ततः प्रभातां र्जनीमुदिते च दिवाकरे ।<BR>
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥
पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥<BR>
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।<BR>
महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥
उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥<BR><BR>
चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥
ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥
 
तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥
सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।<BR>
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥<BR>
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।<BR>
महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥<BR>
चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।<BR>
तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥<BR>
ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।<BR>
पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥<BR><BR>
 
स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥<BR>
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।<BR><BR>
 
तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥
स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।<BR>
वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥<BR><BR>
 
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥
तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥<BR>
औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।
वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।<BR><BR>
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥
क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।
अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।
वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥
श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।
हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥
केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।
सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥
सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।
आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।
एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।
 
त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥<BR>
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।
औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।<BR>
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥<BR>
क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।<BR>
अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥<BR>
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।<BR>
वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥<BR>
श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।<BR>
हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥<BR>
केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।<BR>
सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥<BR>
सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।<BR>
आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥<BR>
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।<BR>
एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥<BR>
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।<BR><BR>
 
इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥
त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥<BR>
स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।<BR><BR>
 
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥
इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥<BR>
न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।
स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।<BR><BR>
 
स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥<BR>
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।
न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।<BR><BR>
 
ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥
स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥<BR>
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।<BR><BR>
 
यथा नन्दति तेजस्वी सागरो भास्करोदये ।
ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥<BR>
प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।<BR><BR>
 
इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥
यथा नन्दति तेजस्वी सागरो भास्करोदये ।<BR>
सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।
प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥<BR><BR>
 
वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥
इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥<BR>
सोऽजयद्धानवान्सर्वांस्तथाब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।<BR><BR>
 
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥
वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥<BR>
ब्रह्माणम्बोधयत्यद्य बोधयन्त्यद्यपृथिवीं तथा त्वांत्वाम् बोधयाम्यहम् ।<BR><BR>
 
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥<BR>
विराजमानो वपुषा मेरोरिव दिवाकरः ।
बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् ।<BR><BR>
 
सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥<BR>
वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।
विराजमानो वपुषा मेरोरिव दिवाकरः ।<BR><BR>
 
गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥
सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥<BR>
बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।
वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।<BR><BR>
उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥
 
पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।
गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥<BR>
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥
बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।<BR>
उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥<BR><BR>
 
क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।
पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।<BR>
यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥<BR><BR>
यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥
 
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।
क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।<BR>
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥
यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥<BR>
यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।<BR>
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥<BR><BR>
 
ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।<BR>
शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥<BR><BR>
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।
 
सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥
ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।<BR>
प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।
शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥<BR>
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।<BR><BR>
 
यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥
सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥<BR>
तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।
प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।<BR><BR>
 
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥
यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥<BR>
प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।
तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।<BR><BR>
 
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥<BR>
राममानय भद्रं ते नात्र कार्या विचारणा ।
प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।<BR><BR>
 
स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥<BR>
निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।
राममानय भद्रं ते नात्र कार्या विचारणा ।<BR><BR>
 
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥
स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥<BR>
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।
निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।<BR><BR>
 
इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥<BR>
निर्जगाम महाबाहो राघवस्य दिदृक्षया ।
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।<BR><BR>
 
सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥
इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥<BR>
निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।
निर्जगाम महाबाहो राघवस्य दिदृक्षया ।<BR><BR>
 
ततः पुरस्तत्सासा विनिर्गतो ।
सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥<BR>
महीपतीन् द्वारगतो विलोकयन् ।
निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।<BR><BR>
ददर्श पौरान् विविधान्महाधना ।
नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥
 
ततः पुरस्तत्सासा विनिर्गतो ।<BR>
इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे चतुर्दशः सर्गः ॥
महीपतीन् द्वारगतो विलोकयन् ।<BR>
ददर्श पौरान् विविधान्महाधना ।<BR>
नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥<BR><BR>
 
॥<BR>
इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे चतुर्दशः सर्गः ॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]