"रामायणम्/अयोध्याकाण्डम्/सर्गः १६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः १५|सर्गः १५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः १७|सर्गः १७]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।
प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।
अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥
 
तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥'''<BR><BR>
ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥
 
ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।
स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।<BR>
सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥
प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥<BR>
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।<BR>
अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥<BR><BR>
 
प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।
तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।<BR>
तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥
ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥<BR><BR>
 
ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।
ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।<BR>
सह भार्यायसहभार्याय रामाय क्षिप्रम् एव आचचक्षिरेक्षिप्रमेवाचचक्षिरे ॥२-१६-४॥<BR><BR>६॥
 
प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।
प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।<BR>
तत्र एव आनाययाम् आसतत्रैवानाययामास राघवः प्रिय काम्ययापियकाम्यया ॥२-१६-५॥<BR><BR>७॥
 
तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।
ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।<BR>
दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥<BR><BR>
वराह रुधिर आभेण शुचिना च सुगन्धिना ।
अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥
स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।
उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥
 
तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।
प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।<BR>
ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥
तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥<BR><BR>
 
प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।
तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।<BR>
राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥
दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥<BR>
वराह रुधिर आभेण शुचिना च सुगन्धिना ।<BR>
अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥<BR>
स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।<BR>
उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥<BR><BR>
 
कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।
तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।<BR>
महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥
ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥<BR><BR>
 
एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।
प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।<BR>
ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥
राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥<BR><BR>
 
देवि देवः च देवी च समागम्य मद् अन्तरे ।
कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।<BR>
मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥
महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥<BR><BR>
 
लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।
एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।<BR>
सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥
ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥<BR><BR>
 
सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।
देवि देवः च देवी च समागम्य मद् अन्तरे ।<BR>
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥
मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥<BR><BR>
 
दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।<BR>
सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥
सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥<BR><BR>
 
यादृशी परिषत् तत्र तादृशो दूताअगतः ।
सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।<BR>
ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥<BR><BR>
 
हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।
दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।<BR>
सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥
सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥<BR><BR>
 
पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।
यादृशी परिषत् तत्र तादृशो दूताअगतः ।<BR>
आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥
ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥<BR><BR>
 
राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।
हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।<BR>
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥
सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥<BR><BR>
 
दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।
पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।<BR>
कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥
आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥<BR><BR>
 
पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।
राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।<BR>
वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥<BR><BR>
 
अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।
दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।<BR>
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥
कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥<BR><BR>
 
पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।
पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।<BR>
लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥
वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥<BR><BR>
 
अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।
अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।<BR>
स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥<BR><BR>
ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।
वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥
 
मेघनादमसम्बाधम् मणिहेमविभूशितम् ।
पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।<BR>
मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥
लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥<BR><BR>
करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।
हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।
 
स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥
अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।<BR>
निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।
स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥<BR>
ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।<BR>
वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥<BR><BR>
 
चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥
मेघनादमसम्बाधम् मणिहेमविभूशितम् ।<BR>
जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।
मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥<BR>
करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।<BR>
हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥<BR>
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।<BR><BR>
 
ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥
स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥<BR>
तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।
निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।<BR><BR>
 
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥
चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥<BR>
अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।
जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।<BR><BR>
 
अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥
ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥<BR>
खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।
तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।<BR><BR>
 
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥<BR>
सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।
अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।<BR><BR>
 
हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥
अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥<BR>
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।
खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।<BR><BR>
 
रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥<BR>
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।
सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।<BR><BR>
 
नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥
हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥<BR>
पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।<BR><BR>
 
सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥
रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥<BR>
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।<BR><BR>
 
तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥
नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥<BR>
रोहिणीव शशाङ्केन रामसम्योगमाप या ।
पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।<BR><BR>
 
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥
सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥<BR>
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।<BR><BR>
 
स राघवः तत्र कथा प्रलापम् ।
तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥<BR>
शुश्राव लोकस्य समागतस्य ।
रोहिणीव शशाङ्केन रामसम्योगमाप या ।<BR><BR>
आत्म अधिकारा विविधाः च वाचः ।
प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥
 
एष श्रियम् गच्चति राघवो अद्य।
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥<BR>
राज प्रसादात् विपुलाम् गमिष्यन् ।
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।<BR><BR>
एते वयम् सर्व समृद्ध कामा।
येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥
 
लाभो जनस्य अस्य यद् एष सर्वम् ।
स राघवः तत्र कथा प्रलापम् ।<BR>
प्रपत्स्यते राष्ट्रम् इदम् चिराय ।
शुश्राव लोकस्य समागतस्य ।<BR>
स घोषवद्भिः च हयैः सनागैः ।
आत्म अधिकारा विविधाः च वाचः ।<BR>
पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥
प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥<BR><BR>
 
स घोषवद्भिश्च हयैः सनागैः ।
एष श्रियम् गच्चति राघवो अद्य।<BR>
पुरस्सरैः स्वस्तिकसूतमागधैः ।
राज प्रसादात् विपुलाम् गमिष्यन् ।<BR>
महीयमानः प्रवरैः च वादकैः ।
एते वयम् सर्व समृद्ध कामा।<BR>
अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥
येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥<BR><BR>
 
करेणु मातन्ग रथ अश्व सम्कुलम् ।
लाभो जनस्य अस्य यद् एष सर्वम् ।<BR>
महा जन ओघैः परिपूर्ण चत्वरम् ।
प्रपत्स्यते राष्ट्रम् इदम् चिराय ।<BR>
पभूतरत्नम् बहुपण्यसम्चयम् ।
स घोषवद्भिः च हयैः सनागैः ।<BR>
ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥
पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥<BR><BR>
 
स घोषवद्भिश्च हयैः सनागैः ।<BR>
इति श्रिमद् Rअमयने षोडश सर्गः ॥
पुरस्सरैः स्वस्तिकसूतमागधैः ।<BR>
महीयमानः प्रवरैः च वादकैः ।<BR>
अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥<BR><BR>
 
करेणु मातन्ग रथ अश्व सम्कुलम् ।<BR>
महा जन ओघैः परिपूर्ण चत्वरम् ।<BR>
पभूतरत्नम् बहुपण्यसम्चयम् ।<BR>
ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥<BR><BR>
 
॥<BR>
इति श्रिमद् Rअमयने षोडश सर्गः ॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]