"रामायणम्/अयोध्याकाण्डम्/सर्गः २०" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः १९|सर्गः १९]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २१|सर्गः २१]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥'''<BR><BR>
 
तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।<BR>
आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥<BR><BR>
 
क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।<BR>
गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥<BR><BR>
 
कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।<BR>
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥<BR><BR>
 
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।<BR>
कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥<BR><BR>
 
अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।<BR>
यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥<BR><BR>
 
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।<BR>
पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥<BR><BR>
 
स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।<BR>
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥<BR><BR>
 
रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।<BR>
जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥<BR><BR>
 
सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।<BR>
उपविष्टम् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥<BR><BR>
 
द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।<BR>
जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥<BR><BR>
 
प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।<BR>
ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥<BR><BR>
 
प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।<BR>
स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥<BR><BR>
 
वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।<BR>
न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥<BR><BR>
 
कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।<BR>
प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥<BR><BR>
 
सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।<BR>
अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥<BR><BR>
 
प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।<BR>
ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥<BR><BR>
 
देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।<BR>
दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥<BR>
लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।<BR>
समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥<BR><BR>
 
ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।<BR>
तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥<BR><BR>
 
सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।<BR>
अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥<BR><BR>
 
स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।<BR>
परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥<BR><BR>
 
तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।<BR>
कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥<BR><BR>
 
व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।<BR>
प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥<BR><BR>
 
सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।<BR>
अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥<BR><BR>
 
दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।<BR>
मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥<BR><BR>
 
स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।<BR>
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥<BR><BR>
 
देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।<BR>
इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥<BR><BR>
 
गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।<BR>
विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२-२०-२८॥<BR><BR>
 
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।<BR>
मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥<BR><BR>
 
भरताय महा राजो यौवराज्यम् प्रयच्चति ।<BR>
माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥<BR><BR>
 
स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।<BR>
आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥<BR><BR>
 
सा निकृत्तैव सालस्य यष्टिः परशुना वने ।<BR>
पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥<BR><BR>
 
ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।<BR>
रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥<BR><BR>
 
उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।<BR>
पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥<BR><BR>
 
सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।<BR>
उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥<BR><BR>
 
यदि पुत्र न जायेथा मम शोकाय राघव ।<BR>
न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥<BR><BR>
 
एकएव हि वन्ध्यायाः शोको भवति मानवः ।<BR>
अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥<BR><BR>
 
न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।<BR>
अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥<BR><BR>
 
सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।<BR>
अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥<BR><BR>
 
अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।<BR>
त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥<BR><BR>
 
त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।<BR>
किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥<BR><BR>
 
अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।<BR>
परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥<BR><BR>
 
यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।<BR>
कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥<BR><BR>
 
नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।<BR>
कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥<BR><BR>
 
दश सप्त च वर्षाणि तव जातस्य राघव ।<BR>
असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥<BR><BR>
 
तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।<BR>
विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥<BR><BR>
 
अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।<BR>
कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥<BR><BR>
 
उपवासैः च योगैः च बहुभिः च परिश्रमैः ।<BR>
दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥<BR><BR>
 
स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।<BR>
प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥<BR><BR>
 
मम एव नूनम् मरणम् न विद्यते ।<BR>
न च अवकाशो अस्ति यम क्षये मम ।<BR>
यद् अन्तको अद्य एव न माम् जिहीर्षति ।<BR>
प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥<BR><BR>
 
स्थिरम् हि नूनम् हृदयम् मम आयसम् ।<BR>
न भिद्यते यद् भुवि न अवदीर्यते ।<BR>
अनेन दुःखेन च देहम् अर्पितम् ।<BR>
ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥<BR><BR>
 
इदम् तु दुःखम् यद् अनर्थकानि मे।<BR>
व्रतानि दानानि च सम्यमाः च हि ।<BR>
तपः च तप्तम् यद् अपत्य कारणात् ।<BR>
सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥<BR><BR>
 
यदि हि अकाले मरणम् स्वया इच्चया ।<BR>
लभेत कश्चित् गुरु दुःख कर्शितः ।<BR>
गता अहम् अद्य एव परेत सम्सदम् ।<BR>
विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥<BR><BR>
 
अथापि किम् जीवित मद्य मे वृथा ।<BR>
त्वया विना च्न्द्रनिभाननप्रभ ।<BR>
अनुव्रजिष्यामि वनम् त्वयैव गौः ।<BR>
सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥<BR><BR>
 
भृशम् असुखम् अमर्षिता तदा ।<BR>
बहु विललाप समीक्ष्य राघवम् ।<BR>
व्यसनम् उपनिशाम्य सा महत् ।<BR>
सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥<BR><BR>
 
<BR>
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे विम्शः<BR>सर्गःविम्शःसर्गः<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]