"रामायणम्/अयोध्याकाण्डम्/सर्गः २२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २१|सर्गः २१]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २३|सर्गः २३]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।
श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥
आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।
उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥
 
निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥'''<BR><BR>
अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥
उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।
स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥
 
सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।
अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।<BR>
अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥
श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥<BR>
आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।<BR>
उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥<BR><BR>
 
यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।
निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।<BR>
माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥
अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥<BR>
उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।<BR>
स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥<BR><BR>
 
तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।
सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।<BR>
मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥
अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥<BR><BR>
 
न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।
यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।<BR>
मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥
माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥<BR><BR>
 
सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।
तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।<BR>
पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥
मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥<BR><BR>
 
तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।
न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।<BR>
सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥
मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥<BR><BR>
 
अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।
सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।<BR>
अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥
पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥<BR><BR>
 
मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।
तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।<BR>
सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥
सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥<BR><BR>
 
मयि चीर अजिन धरे जटा मण्डल धारिणि ।
अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।<BR>
गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥
अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥<BR><BR>
 
बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।
मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।<BR>
तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥
सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥<BR><BR>
 
कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।
मयि चीर अजिन धरे जटा मण्डल धारिणि ।<BR>
राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥
गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥<BR><BR>
 
कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।
बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।<BR>
यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥
तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥<BR><BR>
 
जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।
कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।<BR>
भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥
राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥<BR><BR>
 
सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।
कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।<BR>
उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥
यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥<BR><BR>
 
कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।
जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।<BR>
ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥
भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥<BR><BR>
 
यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।
सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।<BR>
व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥
उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥<BR><BR>
 
कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।
कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।<BR>
यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥
ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥<BR><BR>
 
सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।
यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।<BR>
यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥
व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥<BR><BR>
 
ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।
कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।<BR>
उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥
यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥<BR><BR>
 
असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।
सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।<BR>
यस्य किम्चित् तथा भूतम्निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥<BR><BR>२४॥
 
एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।
ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।<BR>
व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥
उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥<BR><BR>
 
तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।
असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।<BR>
प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥
निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥<BR><BR>
 
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।
एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।<BR>
मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥
व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥<BR><BR>
 
अथवा किम् ममैतेन राजद्रव्यमयेन तु ।
तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।<BR>
उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥
प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥<BR><BR>
 
मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।<BR>
राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥
मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥<BR><BR>
 
न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।
अथवा किम् ममैतेन राजद्रव्यमयेन तु ।<BR>
माता यवीयस्य् अतिशन्कनीया ।
उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥<BR><BR>
दैव अभिपन्ना हि वदन्ति अनिष्टम् ।
जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥
 
मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।<BR>
इत्यार्षे श्र्रिमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वाविम्शः सरगः ॥
राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥<BR><BR>
 
न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।<BR>
माता यवीयस्य् अतिशन्कनीया ।<BR>
दैव अभिपन्ना हि वदन्ति अनिष्टम् ।<BR>
जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥<BR><BR>
 
॥<BR>
इत्यार्षे श्र्रिमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वाविम्शः सरगः ॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]