"रामायणम्/अयोध्याकाण्डम्/सर्गः २६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २५|सर्गः २५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २७|सर्गः २७]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥'''<BR><BR>
कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥
विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।
हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥
 
वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।
अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।<BR>
तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥
कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥<BR>
विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।<BR>
हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥<BR><BR>
 
देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।
वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।<BR>
अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥
तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥<BR><BR>
 
प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।
देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।<BR>
प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥
अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥<BR><BR>
 
अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।
प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।<BR>
अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥
प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥<BR><BR>
 
ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।
अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।<BR>
तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥
अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥<BR><BR>
 
विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।
ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।<BR>
आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥
तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥<BR><BR>
 
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।
विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।<BR>
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥
आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥<BR><BR>
 
न ते शत शलाकेन जल फेन निभेन च ।
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।<BR>
आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥<BR><BR>
 
व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।
न ते शत शलाकेन जल फेन निभेन च ।<BR>
चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥
आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥<BR><BR>
 
वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।
व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।<BR>
स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥
चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥<BR><BR>
 
न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।
वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।<BR>
मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥
स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥<BR><BR>
 
न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।
न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।<BR>
अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥
मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥<BR><BR>
 
चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।
न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।<BR>
मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥
अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥<BR><BR>
 
न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।
चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।<BR>
प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥
मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥<BR><BR>
 
न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।
न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।<BR>
भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥
प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥<BR><BR>
 
अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।
न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।<BR>
अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥
भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥<BR><BR>
 
इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।
अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।<BR>
सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥
अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥<BR><BR>
 
कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।
इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।<BR>
शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥
सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥<BR><BR>
 
राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।
कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।<BR>
कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥
शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥<BR><BR>
 
तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।
राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।<BR>
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥
कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥<BR><BR>
 
चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।
तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।<BR>
पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥<BR><BR>
 
सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।
चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।<BR>
भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥
पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥<BR><BR>
ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।
तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥
 
न अपि त्वम् तेन भर्तव्या विशेषेण कदाचनअनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥
सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।<BR>
भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥<BR>
ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।<BR>
तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥<BR><BR>
 
तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।
न अपि त्वम् तेन भर्तव्या विशेषेण कदाचन<BR>अनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥<BR><BR>
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥
 
अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।
तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।<BR>
वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥<BR><BR>
 
याते च मयि कल्याणि वनम् मुनि निषेवितम् ।
अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।<BR>
व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥
वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥<BR><BR>
 
काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।
याते च मयि कल्याणि वनम् मुनि निषेवितम् ।<BR>
वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥
व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥<BR><BR>
 
माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।
काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।<BR>
धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥
वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥<BR><BR>
 
वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।
माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।<BR>
स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥
धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥<BR><BR>
 
भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।
वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।<BR>
त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥
स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥<BR><BR>
 
विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।
भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।<BR>
स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥
त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥<BR><BR>
 
आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।
विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।<BR>
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥
स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥<BR><BR>
 
औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।
आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।<BR>
समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥<BR><BR>
 
सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।
औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।<BR>
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥
समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥<BR><BR>
 
अहम् गमिष्यामि महा वनम् प्रिये ।
सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।<BR>
त्वया हि वस्तव्यम् इह एव भामिनि ।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥<BR><BR>
यथा व्यलीकम् कुरुषे न कस्यचित् ।
तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥
 
अहम् गमिष्यामि महा वनम् प्रिये ।<BR>
इति श्रि मद्रामयणे अयोध्यकान्डे षड्विम्शः सर्गः ॥
त्वया हि वस्तव्यम् इह एव भामिनि ।<BR>
यथा व्यलीकम् कुरुषे न कस्यचित् ।<BR>
तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥<BR><BR>
 
॥<BR>
इति श्रि मद्रामयणे अयोध्यकान्डे षड्विम्शः सर्गः ॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥'''
 
]
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]