"रामायणम्/अयोध्याकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २९|सर्गः २९]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३१|सर्गः ३१]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥'''<BR><BR>
वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥
 
सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।
सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।<BR>
प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥
वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥<BR><BR>
 
किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।
सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।<BR>
राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥
प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥<BR><BR>
 
अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।
किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।<BR>
तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥
राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥<BR><BR>
 
किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।
अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।<BR>
यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥
तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥<BR><BR>
 
द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् ।
किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।<BR>
सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥
यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥<BR><BR>
 
न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।
द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् ।<BR>
त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥
सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥<BR><BR>
 
स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।
न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।<BR>
शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥
त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥<BR><BR>
 
यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।
स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।<BR>
त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥
शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥<BR><BR>
 
स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।
यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।<BR>
तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥
त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥<BR><BR>
 
न च मे भविता तत्र कश्चित् पथि परिश्रमः ।
स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।<BR>
पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥
तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥<BR><BR>
 
कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।
न च मे भविता तत्र कश्चित् पथि परिश्रमः ।<BR>
तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥
पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥<BR><BR>
 
महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।
कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।<BR>
रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥
तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥<BR><BR>
 
शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।
महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।<BR>
कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥
रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥<BR><BR>
 
पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।
शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।<BR>
दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥
कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥<BR><BR>
 
न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।
पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।<BR>
आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥
दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥<BR><BR>
 
न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।
न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।<BR>
मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥
आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥<BR><BR>
 
यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।
न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।<BR>
इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥
मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥<BR><BR>
 
अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।
यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।<BR>
विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥
इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥<BR><BR>
 
पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।
अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।<BR>
उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥
विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥<BR><BR>
 
इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।
पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।<BR>
किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥
उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥<BR><BR>
 
इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।
इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।<BR>
चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥
किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥<BR><BR>
 
सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।
इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।<BR>
चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥
चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥<BR><BR>
 
तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् ।
सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।<BR>
नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥
चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥<BR><BR>
 
तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।
तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् ।<BR>
पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥
नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥<BR><BR>
 
ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।
तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।<BR>
उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥
पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥<BR><BR>
 
न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।
ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।<BR>
न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥
उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥<BR><BR>
 
तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।
न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।<BR>
वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥
न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥<BR><BR>
 
यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।
तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।<BR>
न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥
वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥<BR><BR>
 
धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।
यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।<BR>
तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥
न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥<BR><BR>
 
न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।
धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।<BR>
वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥
तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥<BR><BR>
 
एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।
न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।<BR>
अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥
वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥<BR><BR>
 
अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।
एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।<BR>
स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥
अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥<BR><BR>
 
यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।
अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।<BR>
नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥
स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥<BR><BR>
 
न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।
यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।<BR>
तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥
नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥<BR><BR>
 
स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।
न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।<BR>
गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥
तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥<BR><BR>
 
देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।
स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।<BR>
प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥
गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥<BR><BR>
 
स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।
देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।<BR>
तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥
प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥<BR><BR>
 
मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।
स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।<BR>
वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥
तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥<BR><BR>
 
सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।
मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।<BR>
अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥
वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥<BR><BR>
 
सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।
सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।<BR>
व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥
अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥<BR><BR>
 
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।
सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।<BR>
नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥
व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥<BR><BR>
 
ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।<BR>
देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥
नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥<BR><BR>
 
भूषणानि महार्हाणि वरवस्त्राणि यानि च ।
ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।<BR>
रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥
देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥<BR><BR>
शयनीयानि यानानि मम चान्यानि यानि च ।
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥
 
अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।
भूषणानि महार्हाणि वरवस्त्राणि यानि च ।<BR>
क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥
रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥<BR>
शयनीयानि यानानि मम चान्यानि यानि च ।<BR>
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥<BR><BR>
 
ततः प्रहृष्टा परिपूर्ण मानसा ।
अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।<BR>
यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।
क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥<BR><BR>
धनानि रत्नानि च दातुम् अन्गना ।
प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥
 
ततः प्रहृष्टा परिपूर्ण मानसा ।<BR>
यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।<BR>
धनानि रत्नानि च दातुम् अन्गना ।<BR>
प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]