"रामायणम्/अयोध्याकाण्डम्/सर्गः ३२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३१|सर्गः ३१]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३३|सर्गः ३३]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।
गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥
 
तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥'''<BR><BR>
सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥
 
ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।
ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।<BR>
गत्वाजुष्टम् तत् प्रविवेशप्राविशल् आशुलक्ष्म्या सुयज्ञस्यरम्यम् राम निवेशनम् ॥२-३२-१॥<BR><BR>३॥
 
तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।
तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।<BR>
सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥
सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥<BR><BR>
 
जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।
ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।<BR>
सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥
जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥<BR><BR>
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥
 
हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।
तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।<BR>
रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥
सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥<BR><BR>
 
अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।<BR>
पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥
सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥<BR>
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।<BR>
सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥<BR><BR>
 
पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।
हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।<BR>
तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥
रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥<BR><BR>
 
नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।
अङ्गदानि विचित्राणि केयूराणि शुभानि च ।<BR>
तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥
पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥<BR><BR>
 
इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।<BR>
राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥
तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥<BR><BR>
 
अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।
नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।<BR>
सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥
तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥<BR><BR>
 
अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।
इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।<BR>
अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥
राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥<BR><BR>
 
तर्पयस्व महाबाहो गोसहसरैश्च मानद ।
अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।<BR>
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥
सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥<BR><BR>
 
कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।
अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।<BR>
आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥
अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥<BR><BR>
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥
 
सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।
तर्पयस्व महाबाहो गोसहसरैश्च मानद ।<BR>
तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥<BR><BR>
 
पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।
कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।<BR>
ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥
आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥<BR>
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।<BR>
अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥<BR><BR>
शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।
व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥
 
मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।
सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।<BR>
तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥
तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥<BR><BR>
 
अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।
पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।<BR>
तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥
ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥<BR>
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।<BR>
अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥<BR>
शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।<BR>
व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥<BR><BR>
 
ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।
मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।<BR>
यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥
तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥<BR><BR>
 
अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।
अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।<BR>
सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥
तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥<BR><BR>
 
लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।
ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।<BR>
अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥
यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥<BR><BR>
 
इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।
अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।<BR>
उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥
सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥<BR><BR>
 
ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।
लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।<BR>
स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥
अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥<BR><BR>
 
ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।
इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।<BR>
द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥
उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥<BR><BR>
 
तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।
ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।<BR>
क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥
स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥<BR><BR>
 
तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।
ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।<BR>
अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥
द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥<BR><BR>
 
अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।
तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।<BR>
रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥
क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥<BR><BR>
 
स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।
तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।<BR>
स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥
अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥<BR><BR>
 
भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।
अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।<BR>
आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥
रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥<BR><BR>
 
स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।
स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।<BR>
निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।
स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥<BR><BR>
क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥
 
तमुवाच ततो रामः परिहाससमन्वितम् ।
भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।<BR>
गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।
आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥<BR><BR>
परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥
 
स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।
स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।<BR>
आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥
निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।<BR>
क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥<BR><BR>
 
स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।
तमुवाच ततो रामः परिहाससमन्वितम् ।<BR>
गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥
गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।<BR>
परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥<BR><BR>
 
तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।
स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।<BR>
आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥
आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥<BR><BR>
 
उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।
स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।<BR>
मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥
गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥<BR><BR>
 
इदम् हि तेजस्तव यद्धुरत्ययम् ।
तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।<BR>
तदेव जिज्ञासितु मिच्छता मया ।
आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥<BR><BR>
इमम् भवानर्थमभिप्रचोदितो ।
वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥
 
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।
उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।<BR>
धनम् हि यद्यन्मम विप्रकारणात् ।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥<BR><BR>
भवत्सु सम्यक्र्पतिपादनेन त ।
न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥
 
तत स्सभार्य स्त्रिजटो महामुनि ।
इदम् हि तेजस्तव यद्धुरत्ययम् ।<BR>
र्गवामनीकम् प्रतिगृह्य मोदितः ।
तदेव जिज्ञासितु मिच्छता मया ।<BR>
यशोबलप्रीतिसुखोपबृम्हणी ।
इमम् भवानर्थमभिप्रचोदितो ।<BR>
स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥
वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥<BR><BR>
 
स चापि रामः प्रतिपूर्णमानसो ।
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।<BR>
महद्धनम् धर्मबलैरुपार्जितम् ।
धनम् हि यद्यन्मम विप्रकारणात् ।<BR>
नियोजयामास सुहृज्जनेऽचिरा ।
भवत्सु सम्यक्र्पतिपादनेन त ।<BR>
द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥
न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥<BR><BR>
 
द्विजः सुहृद्भृत्यजनोऽथवा तदा ।
तत स्सभार्य स्त्रिजटो महामुनि ।<BR>
दरिद्रभिक्षाचरणश्च योऽभवत् ।
र्गवामनीकम् प्रतिगृह्य मोदितः ।<BR>
न तत्र कश्चिन्न बभूव तर्पितो ।
यशोबलप्रीतिसुखोपबृम्हणी ।<BR>
यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥
स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥<BR><BR>
 
स चापि रामः प्रतिपूर्णमानसो ।<BR>
महद्धनम् धर्मबलैरुपार्जितम् ।<BR>
नियोजयामास सुहृज्जनेऽचिरा ।<BR>
द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥<BR><BR>
 
द्विजः सुहृद्भृत्यजनोऽथवा तदा ।<BR>
दरिद्रभिक्षाचरणश्च योऽभवत् ।<BR>
न तत्र कश्चिन्न बभूव तर्पितो ।<BR>
यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]