"रामायणम्/अयोध्याकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥'''<BR><BR>
जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥
 
ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।<BR>
जग्मतुःमाला पितरम्दामभिर् द्रष्टुम्आसक्ते सीतया सह राघवौसमलम्कृते ॥२-३३-१॥<BR><BR>२॥
 
ततः प्रासाद हर्म्याणि विमान शिखराणि च ।
ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।<BR>
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥
माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥<BR><BR>
 
न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।
ततः प्रासाद हर्म्याणि विमान शिखराणि च ।<BR>
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥<BR><BR>
 
पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।
न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।<BR>
ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥<BR><BR>
 
यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।
पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।<BR>
तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥
ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥<BR><BR>
 
ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।
यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।<BR>
न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥
तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥<BR><BR>
 
या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।
ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।<BR>
ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥
न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥<BR><BR>
 
अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।
या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।<BR>
वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥
ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥<BR><BR>
 
अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।
अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।<BR>
न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥
वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥<BR><BR>
 
निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।
अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।<BR>
किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥
न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥<BR><BR>
 
आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।
निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।<BR>
राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥
किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥<BR><BR>
 
तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।
आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।<BR>
औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥
राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥<BR><BR>
 
पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।
तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।<BR>
मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥
औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥<BR><BR>
 
मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः ।
पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।<BR>
पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥
मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥<BR><BR>
 
ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।
मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः ।<BR>
गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥
पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥<BR><BR>
 
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।<BR>
एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥
गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥<BR><BR>
 
समुद्धृत निधानानि परिध्वस्त अजिराणि च ।
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।<BR>
उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥
एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥<BR><BR>
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥
अपेतोदकधूमानि हीनसम्मार्जनानि च ।
प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥
दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।
अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥
 
वनम् नगरम् एव अस्तु येन गच्चति राघवः ।
समुद्धृत निधानानि परिध्वस्त अजिराणि च ।<BR>
अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥
उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥<BR>
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।<BR>
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥<BR>
अपेतोदकधूमानि हीनसम्मार्जनानि च ।<BR>
प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥<BR>
दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।<BR>
अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥<BR><BR>
 
बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।
वनम् नगरम् एव अस्तु येन गच्चति राघवः ।<BR>
अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥
अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥<BR><BR>
इति एवम् विविधा वाचो नाना जन समीरिताः ।
 
तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥
बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।<BR>
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।
अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥<BR>
राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥
इति एवम् विविधा वाचो नाना जन समीरिताः ।<BR><BR>
 
इत्येवम् विविधा वाचो नानाजनसमीरिताः।
तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥<BR>
शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।<BR>
राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥<BR><BR>
 
स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।
इत्येवम् विविधा वाचो नानाजनसमीरिताः।<BR>
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥
शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥<BR><BR>
 
विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।<BR>
ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥<BR><BR>
 
प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।
विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।<BR>
अनार्त रूपः प्रहसन्न् इव अथ।
ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥<BR><BR>
जगाम रामः पितरम् दिदृक्षुः ।
पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥
 
तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।
प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।<BR>
रामः गमिष्यन् वनम् आर्त रूपम् ।
अनार्त रूपः प्रहसन्न् इव अथ।<BR>
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् ।
जगाम रामः पितरम् दिदृक्षुः ।<BR>
पितुर् निदेशम्महात्मा विधिवच्प्रतिहारण चिकीर्षुःअर्थम् ॥२-३३-२९॥<BR><BR>३०॥
 
पितुर्निदेशेन तु धर्मवत्सलो ।
तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।<BR>
वन प्रवेशे कृत बुद्धि निश्चयः ।
रामः गमिष्यन् वनम् आर्त रूपम् ।<BR>
व्यतिष्ठतस राघवः प्रेक्ष्य तदा सुमन्त्रम् अब्रवीन्<BR>
निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥
पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥<BR><BR>
 
पितुर्निदेशेन तु धर्मवत्सलो ।<BR>
वन प्रवेशे कृत बुद्धि निश्चयः ।<BR>
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् ।<BR>
निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]