"रामायणम्/अयोध्याकाण्डम्/सर्गः ३४" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३३|सर्गः ३३]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३५|सर्गः ३५]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।
उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥
 
स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥'''<BR><BR>
प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥
 
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।<BR>
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥
उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥<BR><BR>
 
आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।
स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।<BR>
रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥
प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥<BR><BR>
 
तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।<BR>
भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥<BR><BR>
 
अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।
आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।<BR>
ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥
रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥<BR><BR>
 
स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।
तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।<BR>
सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥
भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥<BR><BR>
 
गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।
अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।<BR>
वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥
ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥<BR><BR>
 
स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।
स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।<BR>
आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥
सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥<BR><BR>
 
सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।
गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।<BR>
वृतम्दारैः राज गुणैःपरिवृतः सर्वैः आदित्यम्द्रष्टुम् इवइच्चामि रश्मिभिःराघवम् ॥२-३४-८॥<BR><BR>१०॥
 
सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।
स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।<BR>
आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥
आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥<BR><BR>
 
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।
सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।<BR>
प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥
दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥<BR><BR>
 
अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।
सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।<BR>
कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥
आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥<BR><BR>
 
आगतेषु च दारेषु समवेक्ष्य मही पतिः ।
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।<BR>
उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥
प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥<BR><BR>
 
स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।
अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।<BR>
जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥
कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥<BR><BR>
 
स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।
आगतेषु च दारेषु समवेक्ष्य मही पतिः ।<BR>
उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥
उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥<BR><BR>
 
सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।
स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।<BR>
तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥
जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥<BR><BR>
 
तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।
स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।<BR>
विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥
उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥<BR><BR>
 
स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।
सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।<BR>
तम्हाहा असम्प्राप्यराम दुह्खइति आर्तःसहसा पपातभूषण भुविध्वनि मूर्चितः ॥२-३४-१७॥<BR><BR>१९॥
 
तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।
तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।<BR>
पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥
विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥<BR><BR>
 
अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।
स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।<BR>
उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥
हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥<BR><BR>
 
आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।
तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।<BR>
प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥
पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥<BR><BR>
 
लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।
अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।<BR>
कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥
उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥<BR><BR>
 
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।
आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।<BR>
लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥
प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥<BR><BR>
 
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।
लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।<BR>
उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥
कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥<BR><BR>
 
अहम् राघव कैकेय्या वर दानेन मोहितः ।
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।<BR>
अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥
लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥<BR><BR>
 
एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।<BR>
प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥
उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥<BR><BR>
 
भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।
अहम् राघव कैकेय्या वर दानेन मोहितः ।<BR>
अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥
अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥<BR><BR>
 
नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।<BR>
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥
प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥<BR><BR>
 
रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।
भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।<BR>
कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥
अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥<BR><BR>
 
श्रेयसे वृद्धये तात पुनर् आगमनाय च ।
नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।<BR>
गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥<BR><BR>
 
न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।
रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।<BR>
विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥
कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥<BR><BR>
 
अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।
श्रेयसे वृद्धये तात पुनर् आगमनाय च ।<BR>
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥
गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥<BR><BR>
 
मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।
न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।<BR>
तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥
विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥<BR><BR>
 
दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।
अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।<BR>
मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥<BR><BR>
 
न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।
मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।<BR>
छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥
तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥<BR><BR>
 
पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।
दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।<BR>
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥
मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥<BR><BR>
 
न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।
न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।<BR>
अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥
छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥<BR><BR>
 
अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।
पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।<BR>
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥<BR><BR>
 
प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।<BR>
अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥
अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥<BR><BR>
 
इयम् सराष्ट्रा सजना धन धान्य समाकुला ।
अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।<BR>
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥<BR><BR>
 
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।
प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।<BR>
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥
अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥<BR><BR>
दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।
 
अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥
इयम् सराष्ट्रा सजना धन धान्य समाकुला ।<BR>
चतुर्दश समा वत्स्ये वने वनचरैः सह ।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥<BR><BR>
 
मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।<BR>
न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥<BR>
यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥
दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।<BR><BR>
 
अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।
अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥<BR>
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥
चतुर्दश समा वत्स्ये वने वनचरैः सह ।<BR><BR>
 
न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।
मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥<BR>
त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥
न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।<BR>
यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥<BR><BR>
 
त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।
अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।<BR>
प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥<BR><BR>
 
न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।
न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।<BR>
स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥
त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥<BR><BR>
 
अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।
त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।<BR>
मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥
प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥<BR><BR>
 
मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।
न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।<BR>
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥
स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥<BR><BR>
 
पिता हि दैवतम् तात देवतानामपि स्मृतम् ।
अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।<BR>
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥
मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥<BR><BR>
 
चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।
मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।<BR>
पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥<BR><BR>
 
येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।
पिता हि दैवतम् तात देवतानामपि स्मृतम् ।<BR>
स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥<BR><BR>
 
पुरम् च राष्ट्रम् च मही च केवला ।
चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।<BR>
मया निसृष्टा भरताय दीयताम् ।
पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥<BR><BR>
अहम् निदेशम् भवतः अनुपालयन् ।
वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥
 
मया निसृष्टाम् भरतः महीम् इमाम् ।
येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।<BR>
सशैल खण्डाम् सपुराम् सकाननाम् ।
स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥<BR><BR>
शिवाम् सुसीमाम् अनुशास्तु केवलम् ।
त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥
 
न मे तथा पार्थिव धीयते मनो ।
पुरम् च राष्ट्रम् च मही च केवला ।<BR>
महत्सु कामेषु न च आत्मनः प्रिये ।
मया निसृष्टा भरताय दीयताम् ।<BR>
यथा निदेशे तव शिष्ट सम्मते ।
अहम् निदेशम् भवतः अनुपालयन् ।<BR>
व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥
वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥<BR><BR>
 
तत् अद्य न एव अनघ राज्यम् अव्ययम् ।
मया निसृष्टाम् भरतः महीम् इमाम् ।<BR>
न सर्व कामान् न सुखम् न मैथिलीम् ।
सशैल खण्डाम् सपुराम् सकाननाम् ।<BR>
न जीवितम् त्वाम् अनृतेन योजयन् ।
शिवाम् सुसीमाम् अनुशास्तु केवलम् ।<BR>
वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥
त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥<BR><BR>
 
फलानि मूलानि च भक्षयन् वने ।
न मे तथा पार्थिव धीयते मनो ।<BR>
गिरीमः च पश्यन् सरितः सराम्सि च ।
महत्सु कामेषु न च आत्मनः प्रिये ।<BR>
वनम् प्रविश्य एव विचित्र पादपम् ।
यथा निदेशे तव शिष्ट सम्मते ।<BR>
सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥
व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥<BR><BR>
 
एवम् स राजा व्यसनाभिपन्नः ।
तत् अद्य न एव अनघ राज्यम् अव्ययम् ।<BR>
शोकेन दुःखेन च ताम्यमानः ।
न सर्व कामान् न सुखम् न मैथिलीम् ।<BR>
आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो ।
न जीवितम् त्वाम् अनृतेन योजयन् ।<BR>
मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥
वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥<BR><BR>
 
देव्यस्ततः सम्रुरुदुः समेता ।
फलानि मूलानि च भक्षयन् वने ।<BR>
स्ताम् वर्जयित्वा नरदेवपत्नीम् ।
गिरीमः च पश्यन् सरितः सराम्सि च ।<BR>
रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।
वनम् प्रविश्य एव विचित्र पादपम् ।<BR>
हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥
सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥<BR><BR>
 
एवम् स राजा व्यसनाभिपन्नः ।<BR>
शोकेन दुःखेन च ताम्यमानः ।<BR>
आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो ।<BR>
मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥<BR><BR>
 
देव्यस्ततः सम्रुरुदुः समेता ।<BR>
स्ताम् वर्जयित्वा नरदेवपत्नीम् ।<BR>
रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।<BR>
हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]