"रामायणम्/अयोध्याकाण्डम्/सर्गः ४३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४२|सर्गः ४२]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४४|सर्गः ४४]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् ।
कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥
 
राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥२-४३॥'''<BR><BR>
विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥
 
विवास्य रामम् सुभगा लब्ध कामा समाहिता ।
ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् ।<BR>
त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥
कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥<BR><BR>
 
अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् ।
राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् ।<BR>
काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥
विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥<BR><BR>
 
पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः ।
विवास्य रामम् सुभगा लब्ध कामा समाहिता ।<BR>
प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥
त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥<BR><BR>
 
गज राज गतिर् वीरः महा बाहुर् धनुर् धरः ।
अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् ।<BR>
वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥
काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥<BR><BR>
 
वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया ।
पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः ।<BR>
त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥
प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥<BR><BR>
 
ते रत्न हीनाः तरुणाः फल काले विवासिताः ।
गज राज गतिर् वीरः महा बाहुर् धनुर् धरः ।<BR>
कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥
वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥<BR><BR>
 
अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः ।
वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया ।<BR>
सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥
त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥<BR><BR>
 
श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति ।
ते रत्न हीनाः तरुणाः फल काले विवासिताः ।<BR>
यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥
कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥<BR><BR>
 
कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ ।
अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः ।<BR>
नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥
सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥<BR><BR>
 
कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति ।
श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति ।<BR>
पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥
यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥<BR><BR>
 
कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ ।
कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ ।<BR>
लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥
नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥<BR><BR>
 
प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता ।
कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति ।<BR>
उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥
पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥<BR><BR>
 
कदा सुमनसः कन्या द्विजातीनाम् फलानि च ।
कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ ।<BR>
प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥
लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥<BR><BR>
 
कदा परिणतः बुद्ध्या वयसा च अमर प्रभः ।
प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता ।<BR>
अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥
उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥<BR><BR>
 
निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया ।
कदा सुमनसः कन्या द्विजातीनाम् फलानि च ।<BR>
पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥
प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥<BR><BR>
 
सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता ।
कदा परिणतः बुद्ध्या वयसा च अमर प्रभः ।<BR>
कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥
अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥<BR><BR>
 
न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् ।
निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया ।<BR>
एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥
पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥<BR><BR>
 
न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते ।
सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता ।<BR>
अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥
कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥<BR><BR>
 
अयम् हि माम् दीपयते समुत्थितः ।
न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् ।<BR>
तनूज शोक प्रभवो हुत अशनः ।
एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥<BR><BR>
महीम् इमाम् रश्मिभिर् उत्तम प्रभो ।
यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥
 
न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते ।<BR>
अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥<BR><BR>
 
अयम् हि माम् दीपयते समुत्थितः ।<BR>
तनूज शोक प्रभवो हुत अशनः ।<BR>
महीम् इमाम् रश्मिभिर् उत्तम प्रभो ।<BR>
यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥२-४३॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥२-४३॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]