"रामायणम्/अयोध्याकाण्डम्/सर्गः ४५" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४४|सर्गः ४४]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४६|सर्गः ४६]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥
 
निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥'''<BR><BR>
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥
 
अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।
अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।<BR>
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥<BR><BR>
 
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।
निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।<BR>
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥<BR><BR>
 
अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।
अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।<BR>
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥<BR><BR>
 
या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।<BR>
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥<BR><BR>
 
स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।
अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।<BR>
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥<BR><BR>
 
ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।
या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।<BR>
अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥<BR><BR>
 
स हि राज गुणैः युक्तः युव राजः समीक्षितः ।
स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।<BR>
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥<BR><BR>
 
न च तप्येद् यथा च असौ वन वासम् गते मयि ।
ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।<BR>
महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥
अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥<BR><BR>
 
यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।
स हि राज गुणैः युक्तः युव राजः समीक्षितः ।<BR>
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥<BR><BR>
 
बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।
न च तप्येद् यथा च असौ वन वासम् गते मयि ।<BR>
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥
महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥<BR><BR>
 
ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।
यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।<BR>
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥<BR><BR>
 
वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।
बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।<BR>
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥<BR><BR>
 
कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।
ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।<BR>
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥<BR><BR>
 
धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।
वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।<BR>
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥<BR><BR>
 
एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।
कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।<BR>
अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥<BR><BR>
 
पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।
धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।<BR>
सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥<BR><BR>
 
द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।
एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।<BR>
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥
अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥<BR><BR>
 
गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।
पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।<BR>
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥
सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥<BR><BR>
 
ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।
द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।<BR>
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥<BR><BR>
 
वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।
गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।<BR>
पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥<BR><BR>
 
अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।
ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।<BR>
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥<BR><BR>
 
या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।
वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।<BR>
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥
पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥<BR><BR>
 
हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।
अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।<BR>
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥<BR><BR>
 
न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।
या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।<BR>
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥<BR><BR>
 
याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।
हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।<BR>
शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥<BR><BR>
 
बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।
न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।<BR>
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥<BR><BR>
 
भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।
याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।<BR>
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥
शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥<BR><BR>
 
अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।
बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।<BR>
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥<BR><BR>
 
निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।
भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।<BR>
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥<BR><BR>
 
एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।
अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।<BR>
ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥<BR><BR>
 
ततः सुमन्त्रोऽपि रथाद्विमुच्य ।
निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।<BR>
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥<BR><BR>
पीतोदकाम्स्तोयपरिप्लुताङ्गा ।
नचारयद्वै तमसाविदूरे ॥२-४५-३३॥
 
एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।<BR>
ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥<BR><BR>
 
ततः सुमन्त्रोऽपि रथाद्विमुच्य ।<BR>
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।<BR>
पीतोदकाम्स्तोयपरिप्लुताङ्गा ।<BR>
नचारयद्वै तमसाविदूरे ॥२-४५-३३॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]