"रामायणम्/अयोध्याकाण्डम्/सर्गः ४६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४५|सर्गः ४५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४७|सर्गः ४७]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।
सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥
 
इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥२-४६॥'''<BR><BR>
वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥
 
पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।
ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।<BR>
यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥
सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥<BR><BR>
 
अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।
इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।<BR>
सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥
वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥<BR><BR>
 
अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।
पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।<BR>
त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥
यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥<BR><BR>
 
पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।
अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।<BR>
अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥
सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥<BR><BR>
 
भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।
अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।<BR>
धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥
त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥<BR><BR>
 
भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।
पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।<BR>
न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥
अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥<BR><BR>
 
त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।
भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।<BR>
अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥
धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥<BR><BR>
 
अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।
भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।<BR>
एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥
न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥<BR><BR>
 
एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।
त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।<BR>
अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥
अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥<BR><BR>
 
सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।
अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।<BR>
प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥
एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥<BR><BR>
 
उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।
एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।<BR>
रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥
अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥<BR><BR>
 
ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।
सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।<BR>
रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥
प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥<BR><BR>
 
सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।
उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।<BR>
कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥
रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥<BR><BR>
 
जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।
ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।<BR>
सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥
रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥<BR><BR>
 
गो कुल आकुल तीरायाः तमसायाः विदूरतः ।
सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।<BR>
अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥
कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥<BR><BR>
 
उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।
जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।<BR>
अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥
सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥<BR><BR>
 
अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।
गो कुल आकुल तीरायाः तमसायाः विदूरतः ।<BR>
वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥
अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥<BR><BR>
 
यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।
उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।<BR>
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥
अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥<BR><BR>
 
यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।
अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।<BR>
रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥
वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥<BR><BR>
 
अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।
यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।<BR>
स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥<BR><BR>
 
पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।
यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।<BR>
न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥
रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥<BR><BR>
 
अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।
अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।<BR>
रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥
स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥<BR><BR>
 
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।
पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।<BR>
गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥
न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥<BR><BR>
 
सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।
अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।<BR>
योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥
रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥<BR><BR>
 
अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।<BR>
त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥
गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥<BR><BR>
 
तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।
सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।<BR>
शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥
योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥<BR><BR>
 
स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।<BR>
प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥
त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥<BR><BR>
 
मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।
तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।<BR>
उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥
शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥<BR><BR>
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।
यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥
 
रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।
स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।<BR>
प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥
प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥<BR><BR>
 
तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।
मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।<BR>
तदा ससीतौ रघवम्शवर्धनौ ।
उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥<BR>
प्रचोदयामास ततस्तुरम्गमान् ।
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।<BR>
स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥
यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥<BR><BR>
 
ततः समास्थाय रथम् महारथःससारथिर्धाशरथिर्वनम् ययौ ।
रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।<BR>
उदङ्मुखम् तम् तु रथम् चकार स ।
प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥<BR><BR>
प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥
 
तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।<BR>
तदा ससीतौ रघवम्शवर्धनौ ।<BR>
प्रचोदयामास ततस्तुरम्गमान् ।<BR>
स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥<BR><BR>
 
ततः समास्थाय रथम् महारथः<BR>ससारथिर्धाशरथिर्वनम् ययौ ।<BR>
उदङ्मुखम् तम् तु रथम् चकार स ।<BR>
प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥२-४६॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥२-४६॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]