"रामायणम्/अयोध्याकाण्डम्/सर्गः ४८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४७|सर्गः ४७]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४९|सर्गः ४९]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥
 
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥'''<BR><BR>
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥
 
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।<BR>
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥<BR>
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।<BR>
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥<BR><BR>
 
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।<BR>
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥<BR><BR>
 
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।<BR>
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥<BR><BR>
 
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।<BR>
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥<BR><BR>
 
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।<BR>
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥<BR><BR>
 
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।<BR>
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥<BR><BR>
 
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।<BR>
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥<BR><BR>
 
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।<BR>
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥<BR><BR>
 
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।<BR>
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥<BR><BR>
 
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।<BR>
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥<BR><BR>
 
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।<BR>
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥<BR><BR>
 
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।<BR>
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥<BR><BR>
 
स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।<BR>
पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥<BR><BR>
 
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।<BR>
स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥<BR><BR>
 
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।
स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।<BR>
इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥
पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥<BR><BR>
 
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।<BR>
सीता हि नाथोनारी जनस्य अस्य स गतिःयोग क्षेमम् परायणम्करिष्यति ॥२-४८-१७॥<BR><BR>१९॥
 
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।<BR>
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥
इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥<BR><BR>
 
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।<BR>
न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥
सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥<BR><BR>
 
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।<BR>
कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥<BR><BR>
 
कैकेय्या यदि चेद्वयम् राज्यम्राज्ये स्यात्भृतका अधर्म्यम् अनाथवत्निवसेमहि<BR>
जीवन्त्या हिजातु नो जीवितेन अर्थः कुतःजीवन्त्यः पुत्रैः कुतःअपि धनैःशपामहे ॥२-४८-२१॥<BR><BR>२३॥
 
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।<BR>
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥
कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥<BR><BR>
 
उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।
कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।<BR>
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥
जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥<BR><BR>
 
न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।<BR>
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥<BR><BR>
 
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।
उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।<BR>
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥<BR><BR>
 
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।
न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।<BR>
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥<BR><BR>
 
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।<BR>
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥<BR><BR>
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥
 
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।<BR>
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥<BR><BR>
 
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।<BR>
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥<BR>
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।<BR>
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥<BR>
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।<BR>
शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥<BR><BR>
 
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।<BR>
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥<BR><BR>
 
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।<BR>
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥<BR><BR>
 
तथा स्त्रियो राम निमित्तम् आतुरा ।
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।<BR>
यथा सुते भ्रातरि वा विवासिते ।
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥<BR><BR>
विलप्य दीना रुरुदुर् विचेतसः ।
सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥
 
प्रशान्तगीतोत्सव नृत्तवादना ।
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।<BR>
व्यपास्तहर्षा पिहितापणोदया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥<BR><BR>
तदा ह्ययोध्या नगरी बभूव सा ।
महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥
 
तथा स्त्रियो राम निमित्तम् आतुरा ।<BR>
यथा सुते भ्रातरि वा विवासिते ।<BR>
विलप्य दीना रुरुदुर् विचेतसः ।<BR>
सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥<BR><BR>
 
प्रशान्तगीतोत्सव नृत्तवादना ।<BR>
व्यपास्तहर्षा पिहितापणोदया ।<BR>
तदा ह्ययोध्या नगरी बभूव सा ।<BR>
महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]