"ऋग्वेदः सूक्तं १.३२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री | अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम ||
 
अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष | वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः ||
 
वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य | आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम ||
 
यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः | आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से ||
 
अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन | सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः ||
 
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम | नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः ||
 
अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान | वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः ||
 
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः | याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव ||
 
नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार | उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः ||
 
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम | वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ||
 
दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः | अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार ||
 
अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः | अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून ||
 
नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च | इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ||
 
अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत | नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि ||
 
इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः | सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव ||
 
* [[ऋग्वेदः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३२" इत्यस्माद् प्रतिप्राप्तम्