"रामायणम्/अयोध्याकाण्डम्/सर्गः ५१" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५०|सर्गः ५०]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५२|सर्गः ५२]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥'''<BR><BR>
 
तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।<BR>
गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥<BR><BR>
 
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।<BR>
प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥<BR><BR>
 
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।<BR>
गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥<BR><BR>
 
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।<BR>
ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥<BR><BR>
 
अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।<BR>
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥<BR><BR>
 
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।<BR>
रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥<BR><BR>
 
न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।<BR>
चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥<BR><BR>
 
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।<BR>
न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥<BR><BR>
 
कथम् दाशरथौ भूमौ शयाने सह सीतया ।<BR>
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥<BR><BR>
 
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।<BR>
तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥<BR><BR>
 
यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।<BR>
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥<BR>
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।<BR>
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥<BR><BR>
 
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।<BR>
निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥<BR><BR>
 
कौसल्या चैव राजा च तथैव जननी मम ।<BR>
न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥<BR><BR>
 
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।<BR>
तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥<BR><BR>
 
अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।<BR>
राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥<BR><BR>
 
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।<BR>
शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥<BR><BR>
 
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।<BR>
अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥<BR><BR>
 
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।<BR>
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥<BR><BR>
 
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।<BR>
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥<BR><BR>
 
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।<BR>
हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥<BR>
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।<BR>
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥<BR>
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।<BR>
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥<BR><BR>
 
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।<BR>
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥<BR><BR>
 
अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।<BR>
निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥<BR><BR>
 
परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।<BR>
तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥<BR><BR>
 
तथा हि सत्यम् ब्रुवति प्रजा हिते ।<BR>
नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।<BR>
मुमोच बाष्पम् व्यसन अभिपीडितः ।<BR>
ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]