"रामायणम्/अयोध्याकाण्डम्/सर्गः ५२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५१|सर्गः ५१]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५३|सर्गः ५३]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''
 
प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''<BR><BR>
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥
 
भास्कर उदय कालो अयम् गता भगवती निशा ।
प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।<BR>
असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥<BR><BR>
 
बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।
भास्कर उदय कालो अयम् गता भगवती निशा ।<BR>
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥
असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥<BR><BR>
 
विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।
बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।<BR>
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥<BR><BR>
 
स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।
विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।<BR>
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥<BR><BR>
 
अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।
स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।<BR>
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥<BR><BR>
 
तम् निशम्य समादेशम् गुहामात्यगणो महान् ।
अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।<BR>
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥<BR><BR>
 
ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
तम् निशम्य समादेशम् गुहामात्यगणो महान् ।<BR>
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥<BR><BR>
 
तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।
ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।<BR>
नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥<BR><BR>
 
अथोवाच महातेजा रामो गुहमिदम् वचः ।
तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।<BR>
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥
नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥<BR><BR>
 
ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।
अथोवाच महातेजा रामो गुहमिदम् वचः ।<BR>
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥<BR><BR>
 
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।
ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।<BR>
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥<BR><BR>
 
ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।<BR>
स्पृशन् करेणोत्तमदक्षिणेन ।
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥<BR><BR>
सुमन्त्र शीघ्रम् पुनरेव याहि ।
राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥
 
निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।
ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।<BR>
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥
स्पृशन् करेणोत्तमदक्षिणेन ।<BR>
सुमन्त्र शीघ्रम् पुनरेव याहि ।<BR>
राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥<BR><BR>
 
आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।
निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।<BR>
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥<BR><BR>
 
न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।
आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।<BR>
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥<BR><BR>
 
न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।
न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।<BR>
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥<BR><BR>
 
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।<BR>
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥<BR><BR>
 
वयम् खलु हता राम ये तया अपि उपवन्चिताः ।
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।<BR>
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥<BR><BR>
 
इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।
वयम् खलु हता राम ये तया अपि उपवन्चिताः ।<BR>
दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥<BR><BR>
 
ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।
इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।<BR>
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥
दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥<BR><BR>
 
इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।
ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।<BR>
यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥<BR><BR>
 
शोक उपहत चेताः च वृद्धः च जगती पतिः ।
इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।<BR>
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥
यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥<BR><BR>
 
यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।
शोक उपहत चेताः च वृद्धः च जगती पतिः ।<BR>
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥<BR><BR>
 
एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।
यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।<BR>
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥<BR><BR>
 
यद्यथा स महा राजो न अलीकम् अधिगच्चति ।
एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।<BR>
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥<BR><BR>
 
अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।
यद्यथा स महा राजो न अलीकम् अधिगच्चति ।<BR>
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥<BR><BR>
 
न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।
अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।<BR>
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥<BR><BR>
 
चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।<BR>
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥<BR><BR>
 
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।
चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।<BR>
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥<BR><BR>
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥
 
ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।<BR>
आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥<BR>
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।<BR>
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥<BR><BR>
 
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।
ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।<BR>
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥
आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥<BR><BR>
 
भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।<BR>
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥<BR><BR>
 
यथा च तव कैकेयी सुमित्रा च अविशेषतः ।
भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।<BR>
तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥<BR><BR>
 
तातस्य प्रियकामेन यौवराज्यमपेक्षता ।
यथा च तव कैकेयी सुमित्रा च अविशेषतः ।<BR>
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥
तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥<BR><BR>
 
निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।
तातस्य प्रियकामेन यौवराज्यमपेक्षता ।<BR>
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥<BR><BR>
 
यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।
निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।<BR>
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥<BR><BR>
 
कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।
यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।<BR>
तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥<BR><BR>
 
सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।
कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।<BR>
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥
तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥<BR><BR>
 
सरामम्दैन्यम् अपिहि तावन्नगरी मे रथम्गच्चेद् दृष्ट्वा तदाशून्यम् जनःइमम् रथम्<BR>
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥<BR><BR>
 
दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।
दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।<BR>
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥<BR><BR>
 
दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।
दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।<BR>
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥<BR><BR>
 
आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।
दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।<BR>
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥<BR><BR>
 
अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।
आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।<BR>
नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥<BR><BR>
 
असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।
अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।<BR>
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥
नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥<BR><BR>
 
मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।
असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।<BR>
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥<BR><BR>
 
तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।
मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।<BR>
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥<BR><BR>
 
यदि मे याचमानस्य त्यागम् एव करिष्यसि ।
तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।<BR>
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥<BR><BR>
 
भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।
यदि मे याचमानस्य त्यागम् एव करिष्यसि ।<BR>
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥<BR><BR>
 
तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।
भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।<BR>
आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥<BR><BR>
 
प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।
तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।<BR>
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥
आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥<BR><BR>
 
इमे चापि हया वीर यदि ते वनवासिनः ।
प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।<BR>
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥<BR><BR>
 
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।
इमे चापि हया वीर यदि ते वनवासिनः ।<BR>
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥<BR><BR>
 
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।<BR>
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥<BR><BR>
 
वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।<BR>
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥<BR><BR>
 
चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।
वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।<BR>
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥<BR><BR>
 
भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।
चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।<BR>
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥<BR><BR>
 
एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।
भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।<BR>
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥<BR><BR>
 
जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।
एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।<BR>
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥<BR><BR>
 
नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।
जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।<BR>
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥<BR><BR>
 
परितुष्टा हि सा देवि वन वासम् गते मयि ।
नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।<BR>
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥<BR><BR>
 
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।
परितुष्टा हि सा देवि वन वासम् गते मयि ।<BR>
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥<BR><BR>
 
मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।<BR>
सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥<BR><BR>
 
इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।
मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।<BR>
गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥
सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥<BR><BR>
 
नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।
इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।<BR>
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥
गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥<BR><BR>
 
सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।
नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।<BR>
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥<BR><BR>
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।
 
तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।<BR>
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥<BR>
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।<BR><BR>
 
दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥<BR>
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।<BR><BR>
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥
 
ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।
दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥<BR>
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।<BR>
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥<BR><BR>
 
अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।
ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।<BR>
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥<BR><BR>
 
ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।
अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।<BR>
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥<BR><BR>
 
ततः तम्तु समनुज्ञायदृष्ट्वा गुहम्नदी तीरे नावम् इक्ष्वाकु नन्दनः ।<BR>
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥<BR><BR>
 
आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।
स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।<BR>
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥<BR><BR>
 
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।
आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।<BR>
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥<BR><BR>
 
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।<BR>
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥<BR><BR>
 
राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।<BR>
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥<BR><BR>
 
आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।
राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।<BR>
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥<BR><BR>
 
अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।
आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।<BR>
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥<BR><BR>
 
ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।
अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।<BR>
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥<BR><BR>
 
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।
ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।<BR>
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥<BR><BR>
 
पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।<BR>
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥<BR><BR>
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥
 
त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।
पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।<BR>
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥<BR>
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।<BR>
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥<BR>
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।<BR>
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥<BR><BR>
 
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।
त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।<BR>
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥<BR><BR>
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥
 
सुराघटसहस्रेण माम्सभूतोदनेन च ।
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।<BR>
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥<BR>
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।<BR>
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥<BR><BR>
 
यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।
सुराघटसहस्रेण माम्सभूतोदनेन च ।<BR>
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥<BR><BR>
 
पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।
यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।<BR>
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥<BR><BR>
 
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।
पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।<BR>
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥<BR><BR>
 
तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।<BR>
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥<BR><BR>
 
अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।
तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।<BR>
भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥<BR><BR>
 
अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।
अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।<BR>
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥
भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥<BR><BR>
 
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।
अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।<BR>
अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥<BR><BR>
 
न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।<BR>
अद्य दुह्खम्दुःखम् तु वैदेही वन वासस्यवनवासस्य वेत्स्यति ॥२-५२-९६॥<BR><BR>९७॥
 
प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।
न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।<BR>
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥
अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥<BR><BR>
 
श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।
प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।<BR>
अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥<BR><BR>
 
गतम् तु गन्गा पर पारम् आशु ।
श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।<BR>
रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।
अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥<BR><BR>
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।
र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥
 
स लोकपालप्रतिमप्रभाववाम् ।
गतम् तु गन्गा पर पारम् आशु ।<BR>
स्तीर्त्वा महात्मा वरदो महानदीम् ।
रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।<BR>
ततः समृद्धान् शुभसस्यमालिनः ।
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।<BR>
क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥
र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥<BR><BR>
 
तौ तत्र हत्वा चतुरः महा मृगान् ।
स लोकपालप्रतिमप्रभाववाम् ।<BR>
वराहम् ऋश्यम् पृषतम् महा रुरुम् ।
स्तीर्त्वा महात्मा वरदो महानदीम् ।<BR>
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।
ततः समृद्धान् शुभसस्यमालिनः ।<BR>
वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥
क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥<BR><BR>
 
तौ तत्र हत्वा चतुरः महा मृगान् ।<BR>
वराहम् ऋश्यम् पृषतम् महा रुरुम् ।<BR>
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।<BR>
वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''
 
=
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]