"रामायणम्/अयोध्याकाण्डम्/सर्गः ५३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५२|सर्गः ५२]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५४|सर्गः ५४]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥'''<BR><BR>
 
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।<BR>
रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥<BR><BR>
 
अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।<BR>
या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥<BR><BR>
 
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।<BR>
योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥<BR><BR>
 
रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।<BR>
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥<BR><BR>
 
स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।<BR>
इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥<BR><BR>
 
ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।<BR>
कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥<BR><BR>
 
सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।<BR>
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥<BR><BR>
 
अनाथः चैव वृद्धः च मया चैव विनाकृतः ।<BR>
किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥<BR><BR>
 
इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।<BR>
कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥<BR><BR>
 
को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।<BR>
चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥<BR><BR>
 
सुखी बत सभार्यः च भरतः केकयी सुतः ।<BR>
मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥<BR><BR>
 
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।<BR>
ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥<BR><BR>
 
अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।<BR>
एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥<BR><BR>
 
मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।<BR>
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥<BR><BR>
 
अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।<BR>
कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥<BR><BR>
 
मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।<BR>
अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥<BR><BR>
 
अहम् एको गमिष्यामि सीतया सह दण्डकान् ।<BR>
अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥<BR><BR>
 
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।<BR>
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥<BR><BR>
 
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।<BR>
जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥<BR><BR>
 
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।<BR>
विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥<BR><BR>
 
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।<BR>
सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥<BR><BR>
 
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।<BR>
यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥<BR><BR>
 
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।<BR>
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥<BR><BR>
 
अल्प भाग्या हि मे माता कौसल्या रहिता मया ।<BR>
शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥<BR><BR>
 
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।<BR>
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥<BR><BR>
 
अधर्म भय भीतः च पर लोकस्य च अनघ ।<BR>
तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥<BR><BR>
 
एतत् अन्यच् च करुणम् विलप्य विजने बहु ।<BR>
अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥<BR><BR>
 
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।<BR>
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥<BR><BR>
 
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।<BR>
निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥<BR><BR>
 
न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।<BR>
विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥<BR><BR>
 
न च सीता त्वया हीना न च अहम् अपि राघव ।<BR>
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥<BR><BR>
 
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।<BR>
द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥<BR><BR>
 
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।<BR>
न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥<BR><BR>
 
स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।<BR>
निशम्य च एवम् वन वासम् आदरात् ।<BR>
समाः समस्ता विदधे परम् तपः ।<BR>
प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥<BR><BR>
 
ततस्तु तस्मिन् विजने वने तदा ।<BR>
महाबलौ राघववम्शवर्धनौ ।<BR>
न तौ भयम् सम्भ्रममभ्युपेयतु ।<BR>
र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]