"रामायणम्/अयोध्याकाण्डम्/सर्गः ६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५९|सर्गः ५९]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६१|सर्गः ६१]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥'''<BR><BR>
 
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।<BR>
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥<BR><BR>
 
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।<BR>
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥<BR><BR>
 
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।<BR>
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥<BR><BR>
 
बाष्प वेगौपहतया स वाचा सज्जमानया ।<BR>
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥<BR><BR>
 
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।<BR>
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥<BR><BR>
 
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।<BR>
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥<BR><BR>
 
विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।<BR>
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥<BR><BR>
 
न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।<BR>
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥<BR><BR>
 
नगर उपवनम् गत्वा यथा स्म रमते पुरा ।<BR>
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥<BR><BR>
 
बाला इव रमते सीता बाल चन्द्र निभ आनना ।<BR>
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥<BR><BR>
 
तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।<BR>
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥<BR><BR>
 
परि पृच्चति वैदेही ग्रामामः च नगराणि च ।<BR>
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥<BR>
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।<BR>
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥<BR><BR>
 
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।<BR>
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥<BR><BR>
 
ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।<BR>
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥<BR><BR>
 
अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।<BR>
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥<BR><BR>
 
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।<BR>
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥<BR><BR>
 
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।<BR>
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥<BR><BR>
 
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।<BR>
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥<BR><BR>
 
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।<BR>
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥<BR><BR>
 
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।<BR>
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥<BR><BR>
 
विधूय शोकम् परिहृष्ट मानसा ।<BR>
महर्षि याते पथि सुव्यवस्थिताः ।<BR>
वने रता वन्य फल अशनाः पितुः ।<BR>
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥<BR><BR>
 
तथा अपि सूतेन सुयुक्त वादिना ।<BR>
निवार्यमाणा सुत शोक कर्शिता ।<BR>
न चैव देवी विरराम कूजितात् ।<BR>
प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]